Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 129
________________ कर्म प्रकृतिः गा० ६८ - शुभनाम अशुभनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम तथैव ज्ञातव्याः श्रादेयनाम अनादेयनाम यशः कीर्तिनाम अयशस्कीर्त्तिनाम निर्माणनाम तीर्थकरनाम ||१८|| गा० ६६ — त्रस बादर-पर्याप्त प्रत्येकशरीर स्थिर-शुभ-सुभग-सुस्वर-आदेय यशस्कीर्त्ति निर्माण तीर्थ. करमिति एताः त्रसद्वादशप्रकृतयः || ९९|| गा० १०० - स्थावरं, सूक्ष्म, अपर्याप्तं, साधारणशरीरं, अस्थिरं, अशुभं, दुर्भगं दुःस्वरं, अनादेयं श्रयशस्कीर्तिः इति स्थावरदशकम् ॥ १०० ॥ गा० १०१ - इति नामप्रकृतयः त्रिनवतिः । उच्चं नीचं इति द्विविधं गोत्रकर्म भणितं कथितम् । पञ्चविधं अन्तरायकर्म ॥ १०१ ॥ ६४ गा० १०२ - तथा दानं लाभः भोगः उपभोगः वीर्यम्, एतेषु अन्तरायमिति पञ्चविधं ज्ञेयम् । इति सर्वोत्तरप्रकृतयः श्रष्टचत्वारिंशदधिकशतप्रमाः भवन्ति ।। १०२ ।। गा० १०३ - देहे अविनाभाविन्यः पञ्च बन्धनानि पञ्च संघाताः इति अबन्धोदयाः । वर्णचतुष्के अभिन्ने भेदरहिते गृहीते सति चतस्रः प्रकृतयो बन्धोदयाः सन्ति । यः येन विना न भवति स अविनाभावी इत्युच्यते । बन्धश्च उदयश्च बन्धोदयौ, न बन्धोदयौ यासां ताः प्रबन्धोदयाः । अष्टाविंशतिः प्रकृतयः बन्धेऽपि न, उदयेऽपि न सन्ति ।। १०३ || गा० १०४ - वर्ण-रस- गन्ध-स्पर्शाः चत्वारः चत्वारः एकः सप्त सम्यग्मिथ्यात्वं भवन्ति । एताः अन्धाः बन्धनानि पञ्च पञ्च संघाताः सम्यक्त्वप्रकृतिमिथ्यात्वम् ॥१०४॥ गा० १०५ -- पञ्चनवद्वे षड्विंशतिः चतस्रः क्रमेण सप्तषष्टिः द्वे पञ्च च भणिता एता बन्ध प्रकृतयः ||१०५ ॥ गा० १०६ - पञ्च नव द्वे श्रष्टाविंशतिः चतस्रः क्रमेण सप्तषष्टिः द्वे पञ्च च भणिता एता उदयप्रकृतयः ||१०६॥ गा० १०७ - भेदबन्धे षट्चत्वारिंशदधिकं शतम् १४६ । अभेदबन्धे विंशत्यधिकं शतम् १२० । भेदोदये सर्वाः १४८ उदयरूपाः प्रकृतयः । द्वाविंशत्यधिकं शतं १२२ अभेदोदये ॥ १०७ ॥ गा० १०८ - क्रमेण ५१६ / २|२८|४| ९३।२।५ एताः सत्ताप्रकृतयः भणिताः || १०८ || गा० १०९ – केवलज्ञानावरणं दर्शनषट्कं पञ्च निद्रा केवलदर्शनं कषायद्वादशकं - अनं० ४ अप्र० ४ प्रत्या० ४ – मिथ्यात्वं च सर्वत्राति । सम्यग्मिथ्यात्वं अबन्धे [ सर्वघाति ] ॥१०९ ॥ गा० ११० – ज्ञानावरणचतुष्कं - म० श्रु० अ० म० त्रीणि दर्शनानि सम्यक्त्वप्रकृति: संज्वलनं ४ नव नोकषायाः श्रन्तरायाः ५ [ एता: ] १६ देशघातिन्यः ।। ११० ।। गा० १११-११२ – साता त्रीण्यायूंषि उच्चगोत्रं मनुष्यगतिः मनुष्यगत्यानुपूर्वी देवगतिः तदानुपूर्वी पञ्चेन्द्रियत्वं शरीराणि पञ्च, बन्धनानि पञ्च, संघाताः पञ्च, अङ्गोपाङ्गानि [त्रीणि] वर्णचतुष्कं समचतुरस्त्र संस्थानं वज्रर्षमनाराचं उपघातोनागुरुषट्कं प्रशस्तविहायोगतिः सद्वादशकं ( त्रस बादर-पर्याप्तप्रत्येकशरीर स्थिर शुभ-सुभग सुस्वरादेय यशः कीर्त्ति निर्माण - तीर्थकराणि ) [ भेदत] अष्टषष्टिः ६८ | द्वाचत्वा रिंशत् अभेदतः शस्ताः पुण्यप्रकृतयः ||१११-११२ ।। गा० ११३ - ११४ - घातीनि सर्वाण्यप्रशस्तान्येवेति तानि सप्तचत्वारिंशत् । नोचैर्गोत्रं असातवेदati नरकायुष्यं नरकगति तदानुपूर्व्यं तिर्यग्गति तदानुपूर्ये एकेन्द्रियादिचतुर्जातयः न्यग्रोधपरिमण्डलादिपञ्चसंस्थानानि वज्रनाराचादिपंचसंहननानि अशुभवर्णगन्धरसस्पर्शाः उपघातः अप्रशस्त विहायोगतिः स्थावरदशकम् ( स्थावर - सूक्ष्मापर्याप्त साधारणा स्थिरा शुभ दुर्भग- दुःस्वरानादेयायशः कीर्त्तयः ) इत्येताः प्रशस्ताः बन्धोदयौ प्रति क्रमेण भेदविवक्षायामष्टनवतिः शतं च भवन्ति । अभेदविवक्षायां द्वयशीतिश्चतुरशीतिश्च भवन्ति । ११३-११४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198