________________
१०
[ ३४. मोहनीयरम हो भेदो ]
दर्शन मोहनीयं चरित्रमोहनीयं चेति मोहनीयं द्विधा ।
कर्मप्रकृतिः
मोहनीयम्
[ ३६. मिथ्यात्वस्य स्वरूपम् ]
[ ३५. दर्शनमोहनीयस्य त्रयः भेदाः ]
ar मिथ्यात्वं सभ्य मिथ्यात्वं सम्यवश्वप्रकृतिश्चेति दर्शनमोहनीयं त्रिधा ।
तत्रातत्त्वश्रद्धान कारणं मिथ्यात्वम् ।
[ ३७. सम्यग्मिथ्यात्वस्य स्वरूपम् ]
तत्त्वातत्त्वश्रद्धानकारणं सम्यमिध्यात्वम् ।
८३४. मोहनीयके दो भेद
[ ३४-
दर्शन मोहनीय और चारित्रमोहनीय, ये दो मोहनीयके भेद हैं ।
३५. दर्शनमोहनीयके तीन भेद
उनमें मिथ्यात्व सम्यग्मिथ्यात्व तथा सम्यक्त्व प्रकृति, ये तीन दर्शन मोहनीयके भेद हैं ।
३६. मिथ्यात्वका स्त्ररूप
उक्त तीन भेदों में मिध्यात्व वह है, जिससे तत्त्वकी श्रद्धा न होकर विपरीत श्रद्धा हो ।
३७. सम्यग्मिथ्यात्वा स्वरूप
जिससे तत्त्व तथा अतत्त्व दोनोंका श्रद्धान हो वह सम्यग्मिथ्यात्व है ।