________________
-५७ ]
1 ९४. वामनसंस्थानस्य लक्षणम् ]
यतो दोघंहस्तपादा ह्रस्वकबन्धश्च शरीराकारो भवति तद्वामन
संस्थानं नाम ।
कमप्रकृतिः
२५
[ ९५. हुण्डकसंस्थानस्म लक्षणम् ]
यतः पाषाण पूर्णगोणिवत् ग्रन्ध्यादिविषमशरीराकारो भवति तद् हुण्डसंस्थानं नाम ।
[ ९६. अङ्गोपाङ्गनामकर्मणस्त्रयां भेदाः ] औदारिकवैक्रियकाहारकशरीरभेदाधङ्गोपाङ्गनाम त्रिधा ।
[ ९७. औदाखिवाङ्गेोगाङ्गस्य लक्षणम् ]
तत्रैौदारिकशरीरस्य चरणद्वयबाहुद्व पनितम्बपृष्टवक्षः शोषं भेदादष्टाङ्गानि अङ्गुलीकणनासिकापाङ्गानि करोति यत्तवौवारिकशरीराङ्गोपाङ्गनाम ।
९४. वामन संस्थानका लक्षण
जिसके कारण हाथ और पैर लम्बे तथा कबन्ध ( धड़ ) छोटा होता है, उसे वामन संस्थान कहते हैं ।
९५. हुण्डक संस्थानका लक्षण
जिसके कारण पत्थर भरी हुई गौनकी तरह, ग्रन्थि आदिसे युक्त विषम शरीराकार होता है, उसे हुण्डक संस्थान कहते हैं ।
९६. अंगोपांग नाम कर्म के भेद
औदारिक, वैक्रियक और आहारक, ये अंगोपांग नाम कर्मके तीन भेद हैं ।