Book Title: Karmaprakruti
Author(s): Abhaynanda Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 38
________________ -५७ ] 1 ९४. वामनसंस्थानस्य लक्षणम् ] यतो दोघंहस्तपादा ह्रस्वकबन्धश्च शरीराकारो भवति तद्वामन संस्थानं नाम । कमप्रकृतिः २५ [ ९५. हुण्डकसंस्थानस्म लक्षणम् ] यतः पाषाण पूर्णगोणिवत् ग्रन्ध्यादिविषमशरीराकारो भवति तद् हुण्डसंस्थानं नाम । [ ९६. अङ्गोपाङ्गनामकर्मणस्त्रयां भेदाः ] औदारिकवैक्रियकाहारकशरीरभेदाधङ्गोपाङ्गनाम त्रिधा । [ ९७. औदाखिवाङ्गेोगाङ्गस्य लक्षणम् ] तत्रैौदारिकशरीरस्य चरणद्वयबाहुद्व पनितम्बपृष्टवक्षः शोषं भेदादष्टाङ्गानि अङ्गुलीकणनासिकापाङ्गानि करोति यत्तवौवारिकशरीराङ्गोपाङ्गनाम । ९४. वामन संस्थानका लक्षण जिसके कारण हाथ और पैर लम्बे तथा कबन्ध ( धड़ ) छोटा होता है, उसे वामन संस्थान कहते हैं । ९५. हुण्डक संस्थानका लक्षण जिसके कारण पत्थर भरी हुई गौनकी तरह, ग्रन्थि आदिसे युक्त विषम शरीराकार होता है, उसे हुण्डक संस्थान कहते हैं । ९६. अंगोपांग नाम कर्म के भेद औदारिक, वैक्रियक और आहारक, ये अंगोपांग नाम कर्मके तीन भेद हैं ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88