________________
कमप्रकृतिः
[१५८०
अन्तरायम् [१५८. अन्तरायकर्मणः पञ्च भेदाः ]
दानलाभभोगोपभोगवीर्याश्रयभेवायसरायकर्म पञ्चधा। [ १५९. दानान्तरायस्य लक्षणम् ]
तत्र दानस्य विघ्नहेतुर्दानान्तरायम् । [ १६०. लाभान्तरायस्य लक्षणम् ]
लाभस्य विन्नहेतु भान्तरायम् । [ १६१. भोगान्तरायस्य लक्षणम् ]
भुक्त्वा परिहातव्यो भोगस्तस्य विघ्नहेतु गान्तरापम् ।
१५८. अन्तराय कर्मके भेद
दानान्तराय, लाभान्तराय, भोगान्तराय, उपभोगान्त राय तथा वीर्यान्तरायके भेदसे अन्तराय कर्म पांच प्रकारका है।
१५९, दानान्तरायका लक्षण
दानके विघ्नका कारण दानान्तराय होता है ।
१६०, लाभान्तरायका लक्षण
लाभके विघ्नका कारण लाभान्त राय है ।
१६१. भोगान्तरायका लक्षण
जो एक बार भोग कर छोड़ दिया जाता है उसे भोग कहते हैं । भोगोंके अन्तरायका कारण भोगान्तराय है।