________________
[ १६६. स्थितिबन्धकथनम् ] अथ स्थितिबन्ध उच्यते ।
[ १६७. स्थितिबन्धस्य लक्षणम् ]
ज्ञानावरणीयाविप्रकृतीनां ज्ञानप्रच्छावनादिस्वस्वभावापरित्यागेनाय
स्थानं स्थितिः ।
[ १६८ स्थितिबन्धस्य समयः | तत्कालश्चोपचारात् ।
स्थितिबन्धः
[ १६९. ज्ञानावरणीयदर्शनावरणीय वंदनीयान्तरायस्य चोत्कृष्टा स्थितिः ] तद्यया ज्ञानावरणीय दर्शनावरणीय वेदनीयान्त रायप्रकृतीनामुत्कृष्ट्रा स्थिति स्त्रिंशत्कोटिकोटिसागरोपमप्रमिता ।
१६६. स्थितिबन्धका कथन
अब स्थिति बन्ध कहते हैं ।
१६७. स्थितिबन्धका लक्षण
ज्ञानावरणीय आदि प्रकृतियोंका ज्ञानको ढेंकने आदि रूप अपने स्वभाव को न छोड़ते हुए स्थित रहना स्थिति है ।
१६८. स्थितिबन्धका काल
उसके कालको उपचारसे स्थितिवन्ध कहा जाता है ।
१६९. ज्ञानावरणीय आदि कर्मोंकी उत्कृष्ट स्थिति
ज्ञानावरणीय दर्शनावरणीय, वेदनीय तथा अन्तरायको उत्कृष्ट स्थिति तीस कोटि-कोटि सागर प्रमाण है ।