________________
3
३८
[ १४९. आदेयनामकर्मणः लक्षणम् ] आदेयनाम परेर्मान्यतां करोति ।
कर्म प्रकृतिः
[ १५०. अनादेयनामकर्मणः लक्षणम् ] अनादेयनामामान्यतां करोति । [ १५१. यशस्कीदिनामकर्मणः लक्षणम् ] यशस्कीतिनाम गुणकीर्तनं करोति ।
[ १५२. अयशस्वीतिनामकर्मणः लक्षणम् } अयशस्को तिनाम दोषकीर्तनं करोति ।
[ १५३. निर्माणनामकर्मणः लक्षणम् ]
निर्माणनाम शरीरवत् स्वस्वस्थानेषु स्वस्थितानुप्राञ्जलियां करोति
१४९. आदेय नाम कर्मका लक्षण
आदेय नाम कर्म दूसरोंके द्वारा मान्यता करता है ।
१५०. अनादेय नाम कर्मका लक्षण
अनादेय नाम कर्म अमान्यता करता है ।
१५१. यशस्कीति नाम कर्मका लक्षण
यशस्कीर्ति नाम कर्म गुणकीर्तन करता है ।
[ १४९
१५२. अयदास्कीति नाम कर्मका लक्षण
अयशस्कीर्ति दोपकीर्तन ( बदनामों ) करता है ।
१५३. निर्माण नाम कर्मका लक्षण
निर्माण नामकर्म शरीर के अनुसार स्व-स्व स्थानोंमें शरीरावयवोंका उचित निर्माण करता है ।