SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ -५७ ] 1 ९४. वामनसंस्थानस्य लक्षणम् ] यतो दोघंहस्तपादा ह्रस्वकबन्धश्च शरीराकारो भवति तद्वामन संस्थानं नाम । कमप्रकृतिः २५ [ ९५. हुण्डकसंस्थानस्म लक्षणम् ] यतः पाषाण पूर्णगोणिवत् ग्रन्ध्यादिविषमशरीराकारो भवति तद् हुण्डसंस्थानं नाम । [ ९६. अङ्गोपाङ्गनामकर्मणस्त्रयां भेदाः ] औदारिकवैक्रियकाहारकशरीरभेदाधङ्गोपाङ्गनाम त्रिधा । [ ९७. औदाखिवाङ्गेोगाङ्गस्य लक्षणम् ] तत्रैौदारिकशरीरस्य चरणद्वयबाहुद्व पनितम्बपृष्टवक्षः शोषं भेदादष्टाङ्गानि अङ्गुलीकणनासिकापाङ्गानि करोति यत्तवौवारिकशरीराङ्गोपाङ्गनाम । ९४. वामन संस्थानका लक्षण जिसके कारण हाथ और पैर लम्बे तथा कबन्ध ( धड़ ) छोटा होता है, उसे वामन संस्थान कहते हैं । ९५. हुण्डक संस्थानका लक्षण जिसके कारण पत्थर भरी हुई गौनकी तरह, ग्रन्थि आदिसे युक्त विषम शरीराकार होता है, उसे हुण्डक संस्थान कहते हैं । ९६. अंगोपांग नाम कर्म के भेद औदारिक, वैक्रियक और आहारक, ये अंगोपांग नाम कर्मके तीन भेद हैं ।
SR No.090237
Book TitleKarmaprakruti
Original Sutra AuthorAbhaynanda Acharya
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size1010 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy