________________
१४
[ ५०. रतिप्रकृतेर्लक्षणम् यतो रमयति सा रतिः ।
[ ५१. अतिप्रकृतम् ।
यतो विषण्णो भवति सारतिः ।
[ ५२. शोकप्रकृतेर्लक्षणम् ]
यतः शोचयति रोदयति स शोकः ।
[ ५३. भयप्रकृतेर्लक्षणम् 1
यतो विभेत्यनर्यात्तदुभयम् ।
[ ५४. जुगुप्साप्रकृतेर्लक्षणम् ।
यतो जुगुप्सा सा जुगुप्सा ।
कर्मप्रकृतिः
५०. रतिका लक्षण
जिसके कारण रमे ( प्रसन्न हो ), वह रति है ।
५१. अरतिका लक्षण
जिसके कारण विषण्ण हो, वह अरति है। 31
५२. गोकका लक्षण
जिसके कारण शोक करे, वह शोक है ।
५३. भयका लक्षण
जिसके कारण अनर्थसे डरे, वह भय है ।
५४. जुगुप्साका लक्षण
जिसके कारण घृणा आये, वह जुगुप्सा है ।
[40