________________
मप्रकृतिः
[५९[५९. नरकायुषो लक्षणम् ]
सत्र यमारकारोरे मात्मानं धारयति तनारकापुष्यम् । [६०. तिर्यगायुपो लक्षणम् |
यत्तिर्यक्छरोरे जीवं धारयति तत्तिसग यष्यम् । [ ५१. मनुप्मायूषो लक्षणम् ।
यन्मनुष्यशरोरे प्राणिनं धारयति सन्मनुष्यापुष्यम् । [ ६२, देवायुषो लक्षणम् ] यद्देवशरीरे बेहिनं धारयति लद्देवायुष्यम् ।
नाम [६३. नामकर्मणः वाचत्वारिंशत्प्रकृतमः ]
गतिजातिशरीरबन्धनसंघालसंस्थानाङ्गोपाङ्गसंहनामवर्णगम्बरसस्पर्शा
नुपूर्यगुरुलधूपघातपरघातातपोद्योतोच्छ्वासविहायोगतित्रसस्थावर५९. नरकायुष्यका लक्षण
जो आत्माको नारक शरीरमें धारण कराता है, वह नरकायुष्य है। ६०. तियंगायुप्यका लक्षण
जो जोचको तिर्वच-शरीरमें धारण कराता है, वह तिर्यगायुष्य है। ६१. मनुष्यायुज्यका लक्षण
जो प्राणीको मनुष्य-गरीरमें धारण कराता है, वह मनुष्यायुष्य है। ६२. देवायुप्यका लक्षण
जो प्राणीको देव-गरीरमें धारण कराता है, वह देवायुष्य है। ६३. नामकर्मकी बयालीस प्रकृतियां
गति, जाति, दारीर, बन्धन, रांधात, संस्थान, अंगोपांग, संहनन, वर्ण, गन्ध, रस, स्पर्श, आनुपूर्वि, अगुरुलघु, जपघात, परधात,