Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
॥२६८॥
SOCIA
अट्ठारसवि गणरायागो) < तस्यां रात्रौ> नव मल्लकिजातीयाःकाशीदेशस्य राजानः, नव लेच्छकिनातीयाः कोशलदेशस्य किरणार राजानः ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजानः अष्टादश ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः
टीका
व्या० श्रूयन्ते । ते तस्याम् (अमावासाए पाराभो) अमावास्यायां पारं-पर्यन्तं भवस्य आभोगयति-पश्यति यः सः पाराऽऽभोगः-संसारसागरपारप्रापणप्रवणः तम् । अथवा-पारं-पर्यन्तं यावद आभोग:-विस्तारो यस्य सः पाराऽऽभोगःअष्टप्राहरिकः प्रभातं यावद् सम्पूर्ण इत्यर्थः । तं तथाविधं (पोसहोववासं पट्टविंसु) त्ति पौषधोपवासं प्रस्थापितवन्तःकृतवन्तः क्यचित् 'बाराभोए'त्ति पाठः तत्र-द्वारम् आभोग्यते-अवलोक्यते यैः ते द्वाराऽऽभोगाः-प्रदीपाः तान् कृतवन्तः] आहारत्यागपौषधरूपमुपवासं चाऽकार्युः इति च वृद्धव्याख्या । एतदर्थाऽनुपात्येव च उत्तरसूत्रं-(गए से भावुजोए 18 दव्वुज्जोयं करिस्सामो) गतः स भावोद्योतः-ज्ञानरूपः । ज्ञानज्ञानिनोः अभेदात् ज्ञानमयो भगवान् गत:-निर्वाणं । अत:'द्रव्योद्योतं-प्रदीपरूपं करिष्यामः' इति हेनोः तैः दीपाः प्रवर्तिताः। ततःप्रभृति दीपोत्सवः संवृनः । कार्तिकशुक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैः चक्रे । अतः तत्रापि जनप्रमोदः। नन्दीवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकाऽऽतः सन् सुदर्शनया भगिन्या सम्बोध्य सादरं स्ववेश्मनि द्वितीयायां भौजितः ततो 'भ्रातृ द्वितीया पर्वरूढिः ।।१२८॥
['जं रयणिं च णं' इत्यादितः 'जम्मनक्खत्त सकते' ति पर्यन्तम् ]
तत्र-(जं रयणिं च णं समणे भगवं महावीरे जाव सव्यदुक्खप्पहीणे) <(यस्यां रात्रौ श्रमणो भगवान् महावीरः यावत् सर्वदुःखप्रक्षीणः (तं रयणि च ण) <तस्यां रात्रौ> (खुद्दार भासरासी नाम महग्गहे)
दि ॥२६८
Jain Educa
t HOLI
ional
For Privale & Personal Use Only
wa
l iorary.org

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458