Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
किरणावः ला टीका
व्या०।
॥४०॥
प्रकाशन
जवोदगं। वासावासं १० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पढिगाहित्तए। तं०. आयाम, सोवीरं, सुद्धवियडं। वासावासं प० विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति एगे उसिणवियडे पडिगाहित्तए । से वि य णं असित्थे, नो वि य णं समित्थे । वासावासं प० भत्तपडिआइक्खिअस्स भिक्खुस्स एगे उसिणवियडे पडिगाहित्तए । से वि य णं परिपूए नो चेव णं अपरिपूए । से वि य णं परिमिए, नो चेव णं अपरिमिए । से वि य णं बहुसंपन्ने, नो चेव णं अबहुसंपन्ने) ॥२५॥
एवमाहारविधिमुक्त्वा पानकविधिमाह-[ 'वासावासं' इत्यादितः 'नो चेव णं अबहुसंपन्ने' इति यावत् ] तत्रPI 'सव्वाई पाणगाई' ति पानैषणोक्तानि वक्ष्यमाणानि चोत्स्वेदिमादीनि आगमोक्तानि त्वेवम्
'उस्सेइम-संसेइम-तंदुल-तुस-तिल-जवोदगा-यामं । सोवीर-मुद्धवियडं अंबय-अंबाडग-कवि ॥१॥
मउलिंग-दक्ख-दाडिम खजुर-नालिअर-कयर-बोरजलं । आमलगं चंचा पाणगाई पढ मंगभणियाई ॥२॥ * तथा-'आयामगं चेव जवोदणं च सीअं सोचीरं च जवोदगं च । नो होलए पिंडं नीरसं तु पंत-कुलाई परिव्वए जे स भिक्खु ॥१॥ त्ति श्रीउत्तराध्ययने इत्यादि । अत्र च ग्रन्थे
'उस्सेइम संसेइम चाउर तिल तुस जवाण तह उदयं । आयामं सोवीरं सुद्धविअडं जलं नवहा' ॥१॥ त्ति । । तत्र-उत्स्वेदिम-पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा। संस्वेदिमं संसेकिम वा-यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते । 'चाउलोदगं'-तन्दुलधावनं । तिलोदक-महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं । तुषोदगं-वीह्यादिधावनं ।
AASHISHISHASHASHRSHASHASHREEGAOR
॥४००
Jan Edu
a
l
For Private & Personal use only

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458