Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 428
________________ श्रीकल्प किरणाव टीका व्या० ॥४०४॥ भुञानस्य यदि अर्धभुक्तेऽपि वृष्टिपातः स्यात् , तदा पिण्डपातस्य देशं भुक्त्वा देशं चादाय पाणिमाहारैकदेशसहितं पाणिना-द्वितीयहस्तेन परिधाय-आच्छाद्य, उरसि-हृदये निलीयेत-निक्षिपेद्वा। 'वाणं' इति तं साहारं पाणिं कक्षायां वा समाहरेत-अन्तर्हितं कुर्यात् । एवं च कृत्वा यथाछन्नानि-गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् , वृक्षमूलानि वा यथा 'से' तस्य पाणौ दकादीनि न पर्यापद्यन्ते-न विराध्यन्ते, न पतन्ति वा तत्र दकं-बहवो बिन्दवः, दकरजः-बिन्दुमात्र, 'दगफुसिआ' 'फुसारम्-अवश्याय' इत्यर्थः । न तु जिनकल्पिकादयो देशोनदशपूर्वधरत्वेन अतिशयज्ञानिनः । तैश्च प्रागेवोपयोगः कृतो भविष्यति इति कथम् अर्द्धभुक्तेऽपि वृष्टिः सम्भवेत् ? सत्यं, छानस्थिकोपयोगः तथा (दा) स्यान्न वा इति अदोषः ॥२९॥ (वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमितपि निवडइ, नो से गाहा. भ० पा०नि०५०)॥३०॥ उक्तमेवार्थ निगमयन्नाह-['वासावासं' इत्यादितः 'पविसित्तए' ति यावत ] तत्र-'कणगफसिअमित्तपि' त्ति कण:-लेशः तन्मात्रं कं-पानीयं तस्य 'फुसिया' फुसारमात्रम् ॥३०॥ उक्तः पाणिपात्रविधिः। अथ पतद्ग्रहधारिणस्तमाह (वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्घारिअवुट्टिकायंसि गाहावइ कुलं भ० पा० नि०प० । कप्पइ से अपवुट्टिकायंसि संतरुत्तरसि गाहा. भ. पा. नि०प०) ॥३१॥ RRRRRREARS ॥४०४ Jain Educatoarnational For Privale & Personal use only wardi ary.org |

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458