Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
४०५॥
SERIERECROMAL
__ ['वासावासं' इत्यादितः 'पविसित्तए' ति यावत् ] तत्र-पडिग्गहधारिस्स' पतद्ग्रहधारिणः-स्थविरकल्पिकस्य 'वग्घारिअबुटिकायंसि' ति अच्छिन्नधारा वृष्टिः यस्यां वा वर्षाकल्पो नीव्र वा थोतति, वर्षाकल्पं वा भित्त्वाऽन्तःकायमा यति या वृष्टिः, तत्र विहां न कल्पते । अपवादे तु-अशिवादिकारणैः भिक्षाकालाधकालमेघाघयोग्यक्षेत्रस्थाः श्रुतपाठका-तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाऽभावे औणिकेन औष्ट्रिकेन जीर्णेन [जीर्णेनेति लोकप्रसिद्धन] सौत्रेण वा कल्पेन । तथा तालपत्रेण वा पलाशछत्रेण वा प्रावृता विहरन्त्यपि । 'संतरुत्तरंसि' ति आन्तरः सौत्रकल्प उत्तर औणिकः, ताभ्यां प्रावृतस्याऽल्पवृष्टौ गन्तुं कल्पते । अथवा अन्तर इति कल्प, उत्तरं-वर्षाकल्पः कम्बल्यादि । चूर्णिकारस्तु-'अन्तरंरयहरणं पडिग्गहो वा उत्तरं-पाउरणकप्पो तेहिं सह'त्ति ॥३१॥
(वासावासं . निग्रोथस्स निग्गंथीए वा गाहा. पिंडवायपडिआए अणुपविट्ठस्स निगिज्झिअ निगिज्झिअ बुट्टिकाए निवइजा, कप्पह से अहे आरामंसि वा अहे उवस्सयंसि वा अहे विअडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए)॥३२॥
['वासावासं' इत्यादितः 'उवागच्छित्तए' ति यावत ] तत्र-निगिझिअ' त्ति-स्थित्वा स्थित्वा वर्षति ।(आरामस्य अधः उद्याने इति भाव:)-'अहे उबस्सयंसि वा' आत्मनः सम्भोगिकानाम् इतरेषां वा उपाश्रयस्याऽधः। तदभावे विकटगृहे-आस्थानमण्ड पिकायां यत्र ग्राम्यपर्षदुपविशति तत्र स्थितो वेलां वृष्टे:-'स्थिताऽस्थितस्वरूपं जानाति । यथा-अशङ्कनीयश्च स्यात् । वृक्षमूले वा-निर्गलकरीरादौ 'उवागच्छित्तए' ति उपागन्तुम् ॥३२॥
REALISARA-RRERA
૧૦૨.
॥४०५॥
Jain Educatelternational
For Private & Personal use only
22
library.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458