________________
४०५॥
SERIERECROMAL
__ ['वासावासं' इत्यादितः 'पविसित्तए' ति यावत् ] तत्र-पडिग्गहधारिस्स' पतद्ग्रहधारिणः-स्थविरकल्पिकस्य 'वग्घारिअबुटिकायंसि' ति अच्छिन्नधारा वृष्टिः यस्यां वा वर्षाकल्पो नीव्र वा थोतति, वर्षाकल्पं वा भित्त्वाऽन्तःकायमा यति या वृष्टिः, तत्र विहां न कल्पते । अपवादे तु-अशिवादिकारणैः भिक्षाकालाधकालमेघाघयोग्यक्षेत्रस्थाः श्रुतपाठका-तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाऽभावे औणिकेन औष्ट्रिकेन जीर्णेन [जीर्णेनेति लोकप्रसिद्धन] सौत्रेण वा कल्पेन । तथा तालपत्रेण वा पलाशछत्रेण वा प्रावृता विहरन्त्यपि । 'संतरुत्तरंसि' ति आन्तरः सौत्रकल्प उत्तर औणिकः, ताभ्यां प्रावृतस्याऽल्पवृष्टौ गन्तुं कल्पते । अथवा अन्तर इति कल्प, उत्तरं-वर्षाकल्पः कम्बल्यादि । चूर्णिकारस्तु-'अन्तरंरयहरणं पडिग्गहो वा उत्तरं-पाउरणकप्पो तेहिं सह'त्ति ॥३१॥
(वासावासं . निग्रोथस्स निग्गंथीए वा गाहा. पिंडवायपडिआए अणुपविट्ठस्स निगिज्झिअ निगिज्झिअ बुट्टिकाए निवइजा, कप्पह से अहे आरामंसि वा अहे उवस्सयंसि वा अहे विअडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए)॥३२॥
['वासावासं' इत्यादितः 'उवागच्छित्तए' ति यावत ] तत्र-निगिझिअ' त्ति-स्थित्वा स्थित्वा वर्षति ।(आरामस्य अधः उद्याने इति भाव:)-'अहे उबस्सयंसि वा' आत्मनः सम्भोगिकानाम् इतरेषां वा उपाश्रयस्याऽधः। तदभावे विकटगृहे-आस्थानमण्ड पिकायां यत्र ग्राम्यपर्षदुपविशति तत्र स्थितो वेलां वृष्टे:-'स्थिताऽस्थितस्वरूपं जानाति । यथा-अशङ्कनीयश्च स्यात् । वृक्षमूले वा-निर्गलकरीरादौ 'उवागच्छित्तए' ति उपागन्तुम् ॥३२॥
REALISARA-RRERA
૧૦૨.
॥४०५॥
Jain Educatelternational
For Private & Personal use only
22
library.org