________________
कल्प
| ४०६ ॥
(तत्थ से पुन्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउने भिलिंगसूवे, कप्पड़ से चाउलोदणै पडिग्गाहितर, नो कपड़ से मिलिंगसूवे पडिगाहित्तए) ||३३|| (तस्थ से पुव्वागमणेणं पुवाउने भिलिंसूबे पच्छाउने चाउलोदणे कप्पर से भिलिंगवे पडिगाहितए, नो से कप्पइ चाउलोदणे पडिगाहित्तए) ||३४|| (तत्थ से पुन्वागमणेणं दोवि पुव्वाउत्ताई, कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुग्वागमणेणं दोवि पच्छाउत्ताई, एवं नो से पति दोवि पडिगाहित्तए । जे से तत्थ पुन्वागमणेणं पुढवाउत्ते से कप्पइ पडिगाहितए, जे से तत्थ पुन्वागमणेणं पच्छाउत्ते नो से पडिगाहित्तए || ३५॥
['तत्थ से पुव्वे' स्यादितः 'पडिगाहित्तए' ति यावत् सूत्रत्रयेण सम्बन्धः ]
तंत्र- 'तत्थ' त्ति तत्र - विकट गृहवृक्षमूलादौ स्थितस्य तस्य साधोः 'पुन्वागमणेण' ति आगमनात् पूर्वकालं अथवा पूर्वं साधुरागतः पश्चाद् दायको राद्धं प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तः तन्दुलोदनः कल्पते, पश्चादायुक्तो भिलिंगपो दालि: मादा सस्नेहसूपो वा न कल्पते । तत्र पूर्वायुक्तः साध्वागमनात् पूर्वमेव स्वार्थे गृहस्थैः पक्तुमारब्धः, साध्वागते च यः पक्तुमारब्धः स पश्चादायुक्तः स च न कल्पते - उद्गमादिदोषसम्भवात् । पूर्वायुक्तस्तु कल्पते तदभावात् । एवं शेषालापकद्वयमपि भाव्यं । 'जे से तत्थ' इत्यादिना सङ्ग्रहस्तु स्पष्ट एव । केचित्तु यच्चुल्ल्यामारोपितं तत् पूर्वायुक्तं । अन्ये तु यत्समीहितं तत् पूर्वायुक्तं । समीहितं नाम यत्पाकार्थमुपढौकितं । एतौ च द्वावप्यनादेशौ । आदेशस्त्वयं यः साध्वागमनात्पूर्वं गृहिभिः स्वार्थमुपस्क्रियमाणं तत् पूर्वायुक्तं । तथा चाऽऽगमः
Jain Educatel International
For Private & Personal Use Only
किरणावली टीका व्या० ८
॥४८६॥
www.jainelibrary.org