SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ||४०७ ॥ 'पुत्राउत्तारहि केसिंचि समीहिअं तु जं तत्थ । एए न ढुंति दुनिवि पुव्वपवत्तं तु जं तत्थ' || १ || अनादेशे स्वयं हेतु:'पुव्वारुहिए असमीहिए अ किं न बुज्झइ न खलु अन्नं ? । तम्हा जं खलु उचित्रं तं तु पमाणं न इअरं तु ॥ २ ॥ वालपुच्छाईहिं नाउं आयरमणायरेहिं च । जं जुग्गं तं गिव्हइ दव्वपमाणं च जाणिज्जा' ॥ ३ ॥ ॥३३-३४–३५॥ (वासावास प० निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिझिr agarए निवइज्जा, कप्पड़ से अहे आरामंसि वा जाव उवागच्छित्तए । नो से कप्पइ पुण्यगहिएणं भत्तपाणेणं वेलं उवायणावित्तए । कप्पर से पुव्वामेव वियडगं भुचा पिच्चा पडिग्गहगं संलिहिअ संलिहिअ संपमज्जिअ संपमजिअ एगाययं भंडगं कट्टु साबसेसे सूरे, जेणेव उवस्सए तेणेव उवागच्छित्तए । नो से कप तं स्यणि तत्थेव उवायणावित्त ) ||३६|| ['वासवासं' इत्यादितः 'नो से कप्पड़ तं स्यणिं तत्थेव उवायणावित्तए' ति पर्यन्तम् ] तत्र - 'वेलं उवायणावित्तए' त्ति-वेलामतिक्रामयितुं । तत्र च तिष्ठतः कदाचिद्वर्षं नोपरमति तत्र का मेरा ? इत्याह- 'विअडगं' इत्यादि विकटम् - उद्गमादिशुद्धं भुक्त्वा पीत्वा च एकत्रायतं - सुबद्धं भाण्डकं - पात्रकाद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि अनत्तमिते सूर्ये वसतावागन्तव्यमेव । बहिर्वसतस्तु - एकाकिन आत्मपरोमयसमुत्था बहवो दोषाः, वसतिस्थाः साधवश्चाऽधृतिं कुर्युरिति ||३६|| (वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स Jain Education emational For Private & Personal Use Only ॥४०७॥ www.iathaibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy