________________
श्रीकल्प
किरणाव टीका व्या०
॥४०४॥
भुञानस्य यदि अर्धभुक्तेऽपि वृष्टिपातः स्यात् , तदा पिण्डपातस्य देशं भुक्त्वा देशं चादाय पाणिमाहारैकदेशसहितं पाणिना-द्वितीयहस्तेन परिधाय-आच्छाद्य, उरसि-हृदये निलीयेत-निक्षिपेद्वा। 'वाणं' इति तं साहारं पाणिं कक्षायां वा समाहरेत-अन्तर्हितं कुर्यात् । एवं च कृत्वा यथाछन्नानि-गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् , वृक्षमूलानि वा यथा 'से' तस्य पाणौ दकादीनि न पर्यापद्यन्ते-न विराध्यन्ते, न पतन्ति वा तत्र दकं-बहवो बिन्दवः, दकरजः-बिन्दुमात्र, 'दगफुसिआ' 'फुसारम्-अवश्याय' इत्यर्थः । न तु जिनकल्पिकादयो देशोनदशपूर्वधरत्वेन अतिशयज्ञानिनः । तैश्च प्रागेवोपयोगः कृतो भविष्यति इति कथम् अर्द्धभुक्तेऽपि वृष्टिः सम्भवेत् ? सत्यं, छानस्थिकोपयोगः तथा (दा) स्यान्न वा इति अदोषः ॥२९॥
(वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमितपि निवडइ, नो से गाहा. भ० पा०नि०५०)॥३०॥
उक्तमेवार्थ निगमयन्नाह-['वासावासं' इत्यादितः 'पविसित्तए' ति यावत ] तत्र-'कणगफसिअमित्तपि' त्ति कण:-लेशः तन्मात्रं कं-पानीयं तस्य 'फुसिया' फुसारमात्रम् ॥३०॥
उक्तः पाणिपात्रविधिः। अथ पतद्ग्रहधारिणस्तमाह
(वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्घारिअवुट्टिकायंसि गाहावइ कुलं भ० पा० नि०प० । कप्पइ से अपवुट्टिकायंसि संतरुत्तरसि गाहा. भ. पा. नि०प०) ॥३१॥
RRRRRREARS
॥४०४
Jain Educatoarnational
For Privale & Personal use only
wardi
ary.org |