SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ HGK ॥४०३॥ विहरति इति सनिवृत्तवारी-प्रतिषिद्धवर्जकः साधुः तस्य । बहवस्त्वेवं व्याचक्षते-सप्त गृहान्तरं सखडिं-जनसंकुलजेमनवारालक्षणां गन्तुं न कल्पते इति । द्वितीयमते-शय्यातरगृहम् अन्यानि च सप्तगृहाणि वर्जयेदित्युक्तं । तृतीयमते-'परंपरेण' इति परम्परया-व्यवधानेन सप्तगृहान्तरम् एतुं न कल्पते । परम्परता च शय्यातरगृहं तदनन्तरमेकं गृहं, ततोऽपि सप्तगृहाणि | चेति ॥२७॥ (वासावासं प० नो कप्प पाणिपडिग्गहिअस्स भिक्खुस्स कणगफुसिअमित्तमवि वुट्टिकायंसि निवयमाणंसि गाहावइकुलं भ० पा०नि० ५०) ॥२८॥ ['वासावासं' इत्यादितः पविसित्तए' ति पर्यन्तम् ] तत्र-'पाणिपडिग्गहिअस्स' ति जिनकल्पिकादेः 'कणगफुसिआ' फुसारमात्रम् अवश्यायो मिहिकावर्ष वा वृष्टिकायः-अप्कायवृष्टिः ॥२८॥ (वासावासं प. पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंउवायं पडिगाहित्ता पज्जोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा, देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरंसि वाणं निलिजिजा, कक्खंसि वा णं समाहडिजा, अहाछन्नाणि लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा 51 उवागच्छिज्जा, जहा से तत्थ पाणिसि दए वा दगफुसिया वा णो परियावजइ) ॥२९॥ ['वासावासं' इत्यादितः 'दगफुसिया वा णो परियावजई' ति यावत् ] तत्र-'अगिहंसि' क्ति अनाच्छादिते आकाशे पिण्डपातम्-आहारं प्रतिगृह्य 'पज्जोसवित्तए' आहारयितुं न कल्पते 'पज्जोसवेमाणस्स' कदाचिदाकाशे REMEMECEMBE-%ECE ॥४०० Jain Educa t ional Ud For Privale & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy