SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥४०२॥ GROUCHOREOGROCEAR-ORES लोणासायणमित्तमवि पडिगाहिया सिया, कैप्पह से तहिवसं तेणेव भत्त?ण पज्जोसवित्तए, नो से कप्पड़ ॥किरणावली दुच्चपि गाहा० भ० पा०नि०प०) ॥२६॥ टीका ['वासावासं' इत्यादितः 'पविसित्तए' ति यावत् ] तत्र-'संखादत्तिअस्स' त्ति-'सङ्ख्यया उपलक्षिता दत्तयो | व्या०९ यस्य' इति सङ्ख्यादत्तिकः तस्य-दत्तिपरिमाणवत इत्यर्थः । 'लोणासायण'त्ति लवणं किल स्तोकं दीयते, यदि तावन्मात्रं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते । अतः-लवणाऽऽस्वादनमात्रमपि प्रतिगृहीता दत्तिः स्यात् । पश्चेत्युपलक्षणं तेन चतस्रः, तित्रः, द्वौ, एका, षट् वा सप्त वा यथाभिग्रहं वाच्याः। केनचित् पञ्चदत्तयो भोजनस्य लब्धाः तिस्रश्च पानकस्य । ततः-अवशिष्टाः पानसत्का भोज ने भोजनसत्का वा पाने इत्येवं समावेशोऽकल्प्य इत्यर्थः ॥२६॥ (वासावासं १० नो कप्पइ निग्गंधाण वा निग्गंधीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियहचारिस्स इत्तए। एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडि संनियदृचारिस्सइत्तए । एगे पुण एवनाहंमु-नो कप्पड जाव उवस्सयाओ परंपरेणं संखडि संनियहचारिस्स इत्तए) ॥२७॥ ['वासावासं' इत्यादितः 'संनि यदृचारिस्स इत्तए' ति यावत् ] तत्र-उपाश्रयात्-शय्यातरगृहादारभ्य यावत्सप्तगृहान्तरं-सप्तहमध्ये 'संखडिं' ति संस्क्रियन्ते इति संस्कृतिः-ओदनपाकः तां गन्तुं न कल्पते-पिण्डपानार्थ तत्र न गच्छेदित्यर्थः। तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेन उद्गमादिदोषसम्भवात् । एतावता शय्यातरगृहम् अन्यानि च पडासनगृहाणि वर्जयेदित्युक्तम् । कस्य न कल्पते ? इत्याह-'संनियहचारिस्स' त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्चरति ॥४०२॥ ARROACAस्वलन Sain Et e rnational For Privale & Personal use only Pilibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy