________________
॥४०॥
RECE
HECRECRUAROLLEGEG
'यवोदगं'-यवधावनं । आयामका-अपश्रावणं । 'सोवीरं'-काञ्जिकं। शुद्धविकटम्-उष्णोदकं । केचित्तु-'शुद्धविक ट। शब्देन उष्णोदकं वर्णान्तरादिप्राप्त शुद्धजलं वा इति विकल्प्य व्याख्यानयन्ति तत् षट्-कल्याणकव्याख्यानवत् सन्देह विषौष धीगतमेव व्याख्यानं, न पुनरागमिकं । यतः -पर्युषणाकल्पचूाीदषु स्थानाङ्गवृत्त्यादिषु च यत्र क्वाऽपि 'शुद्धविकट शब्दस्य व्याख्यानमुपलभ्यते तदुष्णोदकपरमेव, न पुनर्वैकल्पिकमपीति । 'उसिणवियडे' इति-उष्णजलं तदपि असिक्थं । यतः-प्रायेण अष्टमोर्चतपस्विनः शरीरं देवताऽधितिष्ठति । 'भत्तपडियाइक्खिअस्स' त्ति प्रत्याख्यातभक्तस्य-अनशनिन इत्यर्थः । 'परिपूए' त्ति वस्त्रगलितम् । अपरिसूते तृणकाष्ठादेः गले लगनात् । तदपि परिमितम् , अन्यथा अजीर्ण स्यात् । क्वचित-से वि अणं बहुसंपन्ने, नो वि अ णं अबहुसंपन्ने' इति । तत्र-इषदपरिसमाप्तं सम्पूर्ण 'नाम्नः प्राग बहुर्वा' इति बहुप्रत्ययः । अतिस्तोतरे हि तृण्मात्रस्यापि नोपशम इति । एवमागमसिद्धेऽपि 'उत्स्वेदिमादि-उष्णावसाने पानीये' प्रत्यात्यानभङ्गाद्यसदोषमाविष्कृत्य वर्गान्तरमात्रापन्नं शीतलजलमेवोत्सर्गतः पिवन्तः पानीयाहारलाम्पटथात् त्रसेष्वपि अनुकम्पारहिता एवाऽवगन्तव्याः। न चैवंविधपानीयं पिबन्तः सचित्ताहारपरित्यागिनः श्रावका अप्युपलभ्यन्ते, तेषामपि त्रसानुकम्पाराहित्यं सम्पत्स्यते इति शङ्ग्यम् । यत:-तैर्वस्त्रपूतीकृतव्यापारितजलादवशिष्टस्य सत्रसजलस्य यतना कत्तुं शक्यते, न पुनस्तद्वत्साधुभिरपीति ॥२५॥ ___ (वासावासं प० संखादत्तिअस्स भिक्सुस्स कप्पंति पंचदत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स, अहवा बत्तारि भोयणस्स पंच पाणगस्स, अहवा पंच भोयणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती
૧૦
V
॥४.१॥
Jain Education national
For Private & Personal use only
wwwsaneligrary.org