SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावः ला टीका व्या०। ॥४०॥ प्रकाशन जवोदगं। वासावासं १० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पढिगाहित्तए। तं०. आयाम, सोवीरं, सुद्धवियडं। वासावासं प० विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति एगे उसिणवियडे पडिगाहित्तए । से वि य णं असित्थे, नो वि य णं समित्थे । वासावासं प० भत्तपडिआइक्खिअस्स भिक्खुस्स एगे उसिणवियडे पडिगाहित्तए । से वि य णं परिपूए नो चेव णं अपरिपूए । से वि य णं परिमिए, नो चेव णं अपरिमिए । से वि य णं बहुसंपन्ने, नो चेव णं अबहुसंपन्ने) ॥२५॥ एवमाहारविधिमुक्त्वा पानकविधिमाह-[ 'वासावासं' इत्यादितः 'नो चेव णं अबहुसंपन्ने' इति यावत् ] तत्रPI 'सव्वाई पाणगाई' ति पानैषणोक्तानि वक्ष्यमाणानि चोत्स्वेदिमादीनि आगमोक्तानि त्वेवम् 'उस्सेइम-संसेइम-तंदुल-तुस-तिल-जवोदगा-यामं । सोवीर-मुद्धवियडं अंबय-अंबाडग-कवि ॥१॥ मउलिंग-दक्ख-दाडिम खजुर-नालिअर-कयर-बोरजलं । आमलगं चंचा पाणगाई पढ मंगभणियाई ॥२॥ * तथा-'आयामगं चेव जवोदणं च सीअं सोचीरं च जवोदगं च । नो होलए पिंडं नीरसं तु पंत-कुलाई परिव्वए जे स भिक्खु ॥१॥ त्ति श्रीउत्तराध्ययने इत्यादि । अत्र च ग्रन्थे 'उस्सेइम संसेइम चाउर तिल तुस जवाण तह उदयं । आयामं सोवीरं सुद्धविअडं जलं नवहा' ॥१॥ त्ति । । तत्र-उत्स्वेदिम-पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा। संस्वेदिमं संसेकिम वा-यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते । 'चाउलोदगं'-तन्दुलधावनं । तिलोदक-महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं । तुषोदगं-वीह्यादिधावनं । AASHISHISHASHASHRSHASHASHREEGAOR ॥४०० Jan Edu a l For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy