________________
श्रीकल्प
किरणावः ला टीका
व्या०।
॥४०॥
प्रकाशन
जवोदगं। वासावासं १० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पढिगाहित्तए। तं०. आयाम, सोवीरं, सुद्धवियडं। वासावासं प० विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति एगे उसिणवियडे पडिगाहित्तए । से वि य णं असित्थे, नो वि य णं समित्थे । वासावासं प० भत्तपडिआइक्खिअस्स भिक्खुस्स एगे उसिणवियडे पडिगाहित्तए । से वि य णं परिपूए नो चेव णं अपरिपूए । से वि य णं परिमिए, नो चेव णं अपरिमिए । से वि य णं बहुसंपन्ने, नो चेव णं अबहुसंपन्ने) ॥२५॥
एवमाहारविधिमुक्त्वा पानकविधिमाह-[ 'वासावासं' इत्यादितः 'नो चेव णं अबहुसंपन्ने' इति यावत् ] तत्रPI 'सव्वाई पाणगाई' ति पानैषणोक्तानि वक्ष्यमाणानि चोत्स्वेदिमादीनि आगमोक्तानि त्वेवम्
'उस्सेइम-संसेइम-तंदुल-तुस-तिल-जवोदगा-यामं । सोवीर-मुद्धवियडं अंबय-अंबाडग-कवि ॥१॥
मउलिंग-दक्ख-दाडिम खजुर-नालिअर-कयर-बोरजलं । आमलगं चंचा पाणगाई पढ मंगभणियाई ॥२॥ * तथा-'आयामगं चेव जवोदणं च सीअं सोचीरं च जवोदगं च । नो होलए पिंडं नीरसं तु पंत-कुलाई परिव्वए जे स भिक्खु ॥१॥ त्ति श्रीउत्तराध्ययने इत्यादि । अत्र च ग्रन्थे
'उस्सेइम संसेइम चाउर तिल तुस जवाण तह उदयं । आयामं सोवीरं सुद्धविअडं जलं नवहा' ॥१॥ त्ति । । तत्र-उत्स्वेदिम-पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा। संस्वेदिमं संसेकिम वा-यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते । 'चाउलोदगं'-तन्दुलधावनं । तिलोदक-महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं । तुषोदगं-वीह्यादिधावनं ।
AASHISHISHASHASHRSHASHASHREEGAOR
॥४००
Jan Edu
a
l
For Private & Personal use only