________________
॥ ३९९॥
उद्गमादिशुद्धप्रासुकाहारं भुक्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतग्रहं - पात्रं संलिरूप - निर्लेपीकृत्य संमृज्य चप्रक्षाल्य 'से अ' ति यदि संस्तरेत् - निर्वहेत् तदा तत्र दिने तेनैव भक्तार्थेन - भोजनेन परिवसेत् । अथ न संस्तरेत् स्तोकत्वात्तदा 'दुच्चपि त्ति द्वितीयवेलायामपि भिक्षेत इत्यर्थः ॥ २१ ॥
(वासावास प० छट्ठभत्तिअस्स भिक्खुस्स कपंति दो गोयरकाला गाहा० भ० पा० नि० प० ) ॥ २२ ॥ [ 'वासावासं इत्यादितः 'पविसित्तए वा' त्ति पर्यन्तम् ] तत्र 'पष्ठभक्तिकस्य द्वौ गोचरकालौ' इति ||२२||
(वासावास प० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ गोयरकाला गाहा० भ० पा० नि० प० ) ||२३|| ['वासावासं' इत्यादितः 'पविसित्तए वा' इति यावत् ] तत्र - अष्टमभक्तिकस्य त्रयः । न च प्रातर्गृहीतमेव धारयेत्, सञ्चय - संसक्ति - सर्पाघ्राणादिदोषप्रसङ्गात् ||२३||
( वासवास प० विभित्तिअस्स भिक्खुस्स कप्पंति सब्वे वि गोयरकाला गाहा० भ० प० नि० प० ) ॥२४॥ [वासावासं' इत्यादितः 'पवि०' इति यावत् ] तत्र - 'विगिट्ठभत्तिअस्स' ति 'अष्टमादूर्ध्वं यत्तपः तद् विकृष्टभक्तम्' उच्यते । 'सव्वे गोअरकाले' त्ति चतुरोऽपि प्रहरान् ||२४||
( वासावास प० निचभत्तिअस्स भिक्खुस्स कप्पंति सव्बाई पाणगाई पडिगाहित्तए । वासावासं १० चउत्थभत्तिअस्स भिक्खुस्स तओ पाणगाई पडिगाहित्तए । तं० - उस्सेइमं, संसेइमं, चाउलोदगं । वासावास प० छट्ठभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए । तं० - तिलोद्गं, तुसोदगं,
Jain Educational
For Private & Personal Use Only
॥ ३९९ ॥
library.org