Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 436
________________ श्रीकल्प ॥४१२।। REASEAAAAA 'अट्ट सुहमाई' इत्यादि । श्लक्ष्णत्वाद् अल्पाधारवाच सूक्ष्माणि । अभीक्ष्णं-पुनः पुनः। यत्र यत्र स्थाननिषीदनाऽऽदान किरण टीक निक्षेपादिकं करोति तानि ज्ञातव्यानि-सूत्रोपदेशेन, द्रष्टव्यानि-चक्षुषा, ज्ञात्वा दृष्ट्वा च प्रतिले खितव्यानि-परिहर्त्तव्यतया व्या विचारणीयानि ॥४४॥'तं.' इति-तद्यथा-प्राणसूक्ष्म, पञ्चविधं प्रज्ञप्तं तीर्थकरगणधरैः। एकैकवणे सहस्रशो भेदाः बहुप्रकाराश्च संयोगाः। ते सर्वेऽपि पञ्चसु कृष्णादिषु अवतरन्ति । प्राणसूक्ष्मं तु द्वीन्द्रियादयः प्राणाः। यथा-अनुदरी कुन्थुः। स हि चलन्नेव सम्भाव्यते, न स्थितः, सूक्ष्मत्वात् । पन उल्लिः। स च प्रायः प्रावृपि भूमि-काष्ठ-भाण्डादिषु जायते । यत्रोत्पद्यते तद्र्व्यसमानवर्णश्च 'नामं पन्नत्ते' ति नामेति-प्रसिद्धौ । बीजसूक्ष्म-कणिका-शाल्यादि बीजानां मुखमूले र नखिका 'नही' ति लोकरूढिः। हरितसूक्ष्म-पृथिवीसमानवणं हरितं । तच्च अल्पसंहननत्वात् स्तोकेनाऽपि विनश्यति । पुष्पसूक्ष्म-वटोदुम्बरादीनां तत्समवर्णवादलक्ष्यं तच्चोच्छ्वासेनापि विराध्यते । अण्डसूक्ष्म - उदंशा-मधुमक्षिका-मत्कुणाद्याः तेषाम् अण्डं उदंशाण्डं । उत्कलिकाण्ड-लूतापुटाण्डं, पिपीलिकाण्ड-कीटिकाण्डं, हलिका-गृहकोकिला ब्राह्मणी वा तस्या अण्डं-हलिकाण्डं, हल्लोहलिआ-अहि-लोडी-सरडी-ककिंडी इत्येकार्थाः। तस्या अण्डं । एतानि हि सूक्ष्माणि स्युः । लयनम्-आश्रयः सत्त्वानां । यत्र कीटिकाद्यनेकसूक्ष्मसच्चा भवन्ति इति लयनसूक्ष्म । 'उतिंगा-भूअका-गईभाऽऽकृतयो जीवाः तेषां लयन-भूमावुत्कीर्ण गृहम्-उत्तिंगलयनं । भृगुः-शुष्कभूराजी, जलशोषानन्तरं केदारादिषु स्फुटिता दालिरित्यर्थः। 'उज्जुए' त्ति बिलं । तालमूलक-तालमूलाकारम् , अधः पृथु, उपरि च सूक्ष्म विवरं। शम्बूकावत्त-भ्रमरगृहं स्नेहसूक्ष्म । 'उस्म' त्ति अवश्यायो यो गगनात्पतति । हिमं-स्त्यानोदबिन्दुः । मिहिका-धूमरी, करका-घनोपला हरतनुः ABHASHASARASWASISASAR ॥४१६ Jain Educa NA t ional For Privale & Personal use only www.sanslitrary.org.

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458