Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
||४२७॥
REASEAR
असंसके, संपके तु पुनः पुनः प्रमायनि । शेगोपाश्रयद्वयं प्रतिदिनं प्रतिलिखन्ति प्रत्यवेक्षन्ते । मा कोऽपि तत्र स्थास्यति, ममत्वं वा करिष्यति इति । तृतीयविसे पाइपोछनकेन प्रमार्जयन्ति । अत उक्तं-'वेउबिआ पडिले ह' त्ति ॥६॥
(वासावासं प. निग्गंधाण वा निग्गंधीण वा कप्पइ अन्नयरिं दिसं वा अणुदिसं वा अवगिज्झिय अवगिज्झिय भत्तपाणं गवेसित्तए। से किमाह भंते ! ओसन्नं समणा भगवंतो वासासु तवसंपउत्ता भवंति । तवस्सी दुब्बले किलंते मुच्छिल वा पवडिज वा तामेव दिसंवा अणुदिसंवा समणा भगवंतो पडिजागरंति)॥६१॥
['वासावासं' इत्यादितः पिडिजागति' इतिपर्यन्तम् ] तत्र-'अन्नयरिं'ति अन्यतरां दिशे-पूर्वादिकां अनुदिशंविदिशमाग्नेय्यादि काम् । अगृह्य-उदिश्य 'अहममुका दिशमनुदिशं वा यास्यामि' इत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं विहां कल्पते । 'से किमाहुभंते !' ति किमत्र कारणं ? । आचार्य आह-ओसन्न-प्रायेण श्रमणा भगवन्तो वर्षासु तपःसम्प्रयुका-प्रायश्चित्तवहनाथ, संयमार्थ, स्निग्धकाले मोहजयार्थ वा षष्ठादितपश्चारिणो भवन्ति । ते तपस्विनी दुर्बलाः-तपसैव कृशाङ्गा । अत एव-क्लान्ताः सन्नो मृर्छ येयुः प्रपतेयुर्वा । तत्र-मृग-इन्द्रियमनोबैकल्यं, प्रपतनंदौर्बल्यात् प्रस्खल्प भूमौ पतनं । तामेव दिशमनुदिशं वा श्रमणा भगवन्तः प्रतिजामति-प्रतिचरन्ति गवेषयन्ति । अयं भावार्थ:-भकाद्ययं यस्यां दिशि विदिशि वा गच्छेयुः, तां गुर्वादिभ्यः कथयिता गाउन्ति येन तेषां तत्र गतानां तपालमादिमूच्छितानां वा पाश्चात्या साधवः, तस्यां दिशि विदिशि वाऽभ्येत्य सारां कुर्वन्ति । अकथयित्वा तु गतानां
ECRETARIAGRECAPESALES
॥४२७)
JainEduces
For Privale & Personal use only
brary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458