Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्प
४३०॥
बहूर्ण समणीणं, बहणं सावयाणं, बढणं सावियाणं, बहणं देवाणं, बहणं देवीणं मज्झगए चेव एवमाइ. लकिरणावली क्खह, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणा कप्पो नाम अज्झयणं सअटुं, सहेउयं, सकारणं,
टीका
व्या०९ ससुतं, सअत्थं, सउभयं, सवागरणं, भुजो भुज्जो उवदंसेइ त्ति बेमि) ॥ ६४ ॥
* इति श्री पज्जोसवणाकप्पो दसामुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं * न चैतत्स्वमनीषिकया उच्यते, किन्तु 'भगवदुपदेशपारतन्त्र्येण' इत्याह['तेगं कालेणं' इत्यादितः 'बेमि' ति यावत् ] तत्र-तस्मिन् काले-चतुर्थाऽऽरकमान्ते, तस्मिन् समये-राजगृहसमवसरणावसरे । मध्यगत:-श्रमणादि-देव्यन्तपरिषन्मध्यवर्ती 'चेव' ति अवधारणे, मध्यगत एव: न पुनरेकान्ते । अनेन 'उद्घाटथ शिरः' इत्युक्तं । क्वचिच्च ‘स देवमणुासुराए परिसाए मज्झगए' इति पाठः । तत्र परि-सर्वतः सीदतीति परिषत् । परिषद् ग्रहणात् समवसरणे गृहिणामपि कथ्यते इत्युक्तम् । एवमाख्याति-यथोक्तं कथयति, एवं भाषते-बाग्योगेन, एवं प्रज्ञापयति-अनुज्ञापितस्य फलं ज्ञापयति । पवं प्ररूपयति-दर्पणतल इव प्रतिरूपं श्रोतृणां हृदये सङ्क्रमयति । इदानीं आख्येयस्य नामधेयमाह-'पज्जोसवणाकप्पो नाम अज्झयणं' त्ति पर्युषणा-वर्षास्वेकक्षेत्रनिवासः, तस्याः कल्पः-सामाचारी, साधुसाध्वीराश्रित्य विधि-प्रतिषेधरूपाणि कर्तव्यानि तदभिधेययोगात् अध्ययनमपि पर्युषणाकल्पः। तथा च पर्युषणाकल्पनामाध्ययनं भूयो भूय उपदर्शयति-विस्मरणशीलश्रोत्रनुग्रहार्थमनेकशः प्रदर्शयति । द्विवचनं निकाचनार्थमिति संबंधः। 'स अटुं' ति सार्थ-प्रयोजनयुक्तं, न पुनः अन्तर्गडुकण्टकशाखामर्दनवदभिधेयशुन्यः । तथाविधवर्णानुपूर्वीमात्रबद्धं 'सहेउयं'
AAAAAAAEESAR
Jain E
n terational
For Private & Personal use only
www.aimelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458