Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥४१॥
पंचविहे पन्नत्ते । तं जहा-किण्हे जाव सुकिल्ले । अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नाम पन्नत्ते । जे निग्गंथेण वा निग्गंधीए वा जाव पडिलेहिअव्वे भवइ । से तं हरिअसुहमे ४ । से किं तं पुष्फसुहुमे ? पुप्फसुहमे पंचविहे पन्नत्ते । तं जहा-किण्हे जाव सुकिल्ले । अस्थि पुप्फसुहमे रूक्खसमाणवन्नए नाम पन्नत्ते । जे छउमत्थेणं जाव पडिलेहिअवे भवइ । से तं पुप्फसुहमे ५। से किं तं अंडसुहुमे ? अंडसुहुमे पंचबिहे पन्नत्ते । तं जहा-उइंसंडे, उक्कलिअंडे, पिपीलिअंडे, हलिअंडे, हल्लोहल्लि अंडे । जे निग्गंथेण वा जाव पडिलेहिअव्वे भवइ । से तं अंडसुहमे ६। से किं तं लेणसुहमे ? लेणसुहुमे पंचविहे पन्नत्ते । तं जहाउत्तिंगलेणे, भिंगुलेणे, उज्जुए, तालमूलए, संयुकाव नामं पंचमे । जे छ उमस्थेणं जाव पडिलेहिअव्वे भवइ । से तं लेणसुहमे ७ । से किं तं सिणेहसुहमे ? सिणेहसुहमे पंचविहे पन्नत्ते । तं जहा-उस्सा, हिमए महिआ, करए, हरतणुए। जे छ उमत्थेणं जाव पडिलेहिअव्वे भवद । से तं सिणेहसुहमे ८)॥४४-४५॥
['वासावासं' इत्यादितः 'से तं सिणेहसुहुमे त्ति पर्यन्तं] सूत्रचतुष्टयेन सम्बन्धः। तत्र-'उदउल्लेण' इत्यादि उदकाऽऽ→ण-गलद्विन्दुयुक्तेन सस्निग्धेन-इषदविन्दुयुक्तेन ॥४२॥ 'से किमाह भंते !-स भगवान् तीर्थकरः। किं कारणम् ? अत्राह-गुरुराह-'सत्त' इत्यादि सप्त स्नेहायतनानि-जलावस्थानानि येषु जलं चिरेण शुष्यति । पाणी-दस्तौ, पाणिरेखा-आयुरेखादयः तासु चिरमुदकस्थितिः, नखा:-अखण्डाः, नखशिखा:-तदग्रभागाः, भ्रः-नेत्रो+रोमानि, 'अहरुट्ठा-दाढिका, 'उत्तरुट्ठा' श्मश्रुणि । विगतोदक:-जलबिन्दुरहितः, छिमस्नेहः-सर्वथा उद्वातः ॥४३॥
TAGRECRECRAAR
Jain Educa
t
ional
For Private & Personal use only
wwi
ary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458