Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
टीका
॥४२०॥
RECE
अड्डकानि चत्वारि कार्याणि । अथ संयमाराधनाय चत्वारि स्थानान्याह-कारण एवोत्थानाद् बद्धासनेन भाव्यं १। किरणाः संस्तारकादीनि तापनीयानि २। ईर्यादिषु समितेन-यतनावता भाव्यं ३ । प्रतिलेखना-प्रमार्जनाशीलेन भाव्यं ४ । यथा
व्या० यथा एतानि स्थानानि करोति, तथा तथा संयमः मुखाराध्यः सुकरो वा भवति इति । ततश्च मोक्षः ॥५४॥ | (वासावासं १० कप्पइ निग्गंथाण वा निग्गंधीण वा तओ उच्चार-पासवणभूमीओ पडिलेहित्तए; न तहा हेमंतगिम्हासु। जहा णं वासावासासु । से किमाहु भंते! वासासु णं ओसन्नं पाणा य बीया य पणगा य हरिआणि य भवंति ) ॥५५॥ (वासावासं प० कप्पइ निग्गंधाण वा निग्गंधीण वा तओ | मत्तगाई गिण्हित्तए । तं जहा-उच्चारमत्तए १ पासवणमत्तए २ खेलमत्तए ३) ॥५६॥
['वासावासं' इत्यादितः 'खेलमत्तए' ति यावत् सूत्रद्वयो] तत्र-'तओ उच्चारपासवणभूमीओ' त्ति अनधिसहिष्णोः तिस्रोऽन्तः, अधिसहिष्णोश्च बहिः तिस्रः। दूरव्याधाते मध्या भूमिः तयाघाते चाऽऽसन्नेति । आसन्नमध्यदृरभेदात्तिस्रः ग्रीष्मेति प्राग्वत् । 'ओसन्नं' इत्यादि ओसन्नं ति-प्रायेण-बाहुल्येन इत्यर्थः। प्राणाश्च शङ्खनकेन्द्रगोपककृम्यादयः, तृणानि-प्रतीतानि, बीजानि-तत्तद्वनस्पतीनां नवोद्भिनकिसलयानि, पनका-उल्लयः, हरितानि-बीजेभ्यो जातानि । अथवा-'पाणायतणा य'त्ति प्राणानां-जीवानाम् आयतनानि-स्थानभूतानि बीजानि पनका हरितानि वा इति डू योज्यम् । क्वचित्-'पाणायतण' त्ति पाठः। तत्र-प्राणायतनमिति व्याख्येयं । 'तओ मत्तगाई' ति त्रीणि मात्रकाणि । तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना। वर्षति च बहिर्गमने संयमविराधना। अत्र चूर्णिः-'बाहि तस्स
१२२२२२
%
A
॥४२८
Sain Educ
a
tional
For Privale & Personal Use Only
wwwbary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458