Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥४२१॥
. कि. ३९ ૧૦૬
Jain Edu
गुम्मआइगहणं तेण मत्तए वोसिरिता वाहिं णित्ता परिवेइ' । पासवणे वि अभिग्गहिओ घरेइ, तस्सासई जो जाहे चोसिर सो ताहे धारेइ ण निक्खिवइ, सुवंतो वा उच्छंगे ठितयं चेत्र उवरि दंडए वा दोरेणं बंधइ, गोसे असंसत्तिआभूमीए अन्नत्थ परिठवेइ' त्ति ।। ५५-५६ ॥
(वासावास प० नो कपड़ नियंत्रण वा निग्गंयोग वा परं पज्जोसवणाओ गोलोमप्पमाणमित्ते केसे तं स्यणि उवायणावित्तए । अज्जेणं खुरमुंडेण वा लुकसिरएण होयव्वं सिया । पक्खिया आरोवणे, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए संवच्छरिए वा थेरकप्पे ) ॥ ५७ ॥
[ 'वासवास' इत्यादितः 'संवच्छरिए वा थेरकंप्पे' ति यावत् ] तत्र - पर्युषणातः परम् - आषाढचतुर्मास कादनन्तरम् । आसतां दीर्घा 'घुवलोओ उ जिणाणं निच्चं, थेराण वासासु' ति वचनात् । गोलोमप्रमाणा अपि केशा न स्थापनीयाः, यावत्तां रजनीं भाइसितपञ्चमीं नातिक्रामयेत् तत्पञ्चम्यां रात्रेर्वागेव लोचं कारयेत् । इदानीं तु भाद्रसितचतुर्थ्या रात्रेर्वागेवेति । अयं भावः - समर्थो वर्षासु नित्यं लोचं कारयेत्, असमर्थोऽपि तां रात्रिं नोल्लङ्घयेत् । पर्युषणायां लोचं विना अवश्यं प्रतिक्रमणस्य अकल्प्यत्वात् । केशेषु हि अष्कायविराधना तत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा स्यात् । यदि क्षुरेण मुण्डापयति कर्त्तर्या वा तदाऽऽज्ञाभङ्गाद्याः, संयमात्मविराधना, यूकाछिद्यन्ते, नापितच पश्चात्कर्म करोति, अपभ्राजना च शासनस्य । ततः - लोच एव श्रेयान् । यदि वा असहिष्णोः लोचे कृते ज्वरादिर्वा स्याद्, बालो वा रुद्यात्, धर्मं त्यजेत् । ततो न तस्य लोचः कार्य इत्याह- 'अज्जेणं' इत्यादि आर्येण साधुना क्षुरमुण्डेन
foninternational
For Private & Personal Use Only
॥४२१॥
nelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458