Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
किरणावकी
टीका
॥४०८॥
SAPNA
व्या०९
निग्गिज्झिअ निग्गज्झि बुटिकाए निवजा, कप्पड़ से अहे आरामंसि वा जाव उवागच्छित्तए) ॥३७॥
['वासावासं' इत्यादितः 'उवागच्छित्तए' ति यावत् सुगमम् ] ॥३७॥
(तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए निग्गंधीए एगयओ चिद्वित्तए।१। तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगयओ चिहित्तए।२। तत्थ नो कप्पइ दुहं निग्गंधाणं एगाए निग्गंधीए एगयओ चिट्टित्तए।३। तत्थ नो कप्पह दुण्हं निग्गंधाणं दुहं निग्गंधीणं एगयओ चिहित्तए ।४। अस्थि
अ इत्थ केइ पंचमे खुडए वा खुडिआए वा अन्नेसिं वा संलोए सपडिदुवारे एवंण्हं कप्पइ एगयओ PI चिहित्तए)॥३८॥
अथ कथं विकटगृह-वृक्षमूलादौ स्थेयम् ? । इत्याह [ 'तत्थ नो कप्पइ एगस्स' इत्यादितः 'एगयओ चिहित्तए' त्ति यावत् व्याख्यानं सुबोधम् । एकाकित्वं तस्य साङ्घाटिके उपोषिते असुखिते वा कारणविशेषाद्वा स्यात् ।-'अस्थि अ इत्थ केइ' ति अस्ति चात्र कश्चित्पञ्चमः क्षुल्लकः साधनां, साधीनां च क्षुल्लिका । उत्सर्गतः साधुरात्मना द्वितीयः, संयत्यस्तु ज्यादयः, षट्कों भिद्यते मन्त्र' इति न्यायात् 'अन्नेसिं वा संलोए' त्ति-यत्र क्षुल्लिकादिर्न स्यात् , तत्र अन्येषांध्रवकम्मिकलोहकारादीनां वर्षत्यपि अमुक्तस्वकर्मणां संलोके-दृष्टिपथे, तत्राऽपि सप्रतिद्वारे-सर्वतो द्वारे सर्वगृहाणां वा द्वारे 'एवण्ह' ति एवं कल्पते स्थातुं 'हं' इत्यलङ्कारे॥३८॥
(वासावासं प० निग्गंधस्स गाहावइकुलं पिंडवायपडिआए जाव उवागच्छित्तए। तत्थ नो कप्पड़
RECARRAHATECARRORE
॥४०८॥
Jain Ecc
l emational
For Private & Personal use only
M
ainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458