Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
॥४०२॥
GROUCHOREOGROCEAR-ORES
लोणासायणमित्तमवि पडिगाहिया सिया, कैप्पह से तहिवसं तेणेव भत्त?ण पज्जोसवित्तए, नो से कप्पड़ ॥किरणावली दुच्चपि गाहा० भ० पा०नि०प०) ॥२६॥
टीका ['वासावासं' इत्यादितः 'पविसित्तए' ति यावत् ] तत्र-'संखादत्तिअस्स' त्ति-'सङ्ख्यया उपलक्षिता दत्तयो
| व्या०९ यस्य' इति सङ्ख्यादत्तिकः तस्य-दत्तिपरिमाणवत इत्यर्थः । 'लोणासायण'त्ति लवणं किल स्तोकं दीयते, यदि तावन्मात्रं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते । अतः-लवणाऽऽस्वादनमात्रमपि प्रतिगृहीता दत्तिः स्यात् । पश्चेत्युपलक्षणं तेन चतस्रः, तित्रः, द्वौ, एका, षट् वा सप्त वा यथाभिग्रहं वाच्याः। केनचित् पञ्चदत्तयो भोजनस्य लब्धाः तिस्रश्च पानकस्य । ततः-अवशिष्टाः पानसत्का भोज ने भोजनसत्का वा पाने इत्येवं समावेशोऽकल्प्य इत्यर्थः ॥२६॥
(वासावासं १० नो कप्पइ निग्गंधाण वा निग्गंधीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियहचारिस्स इत्तए। एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडि संनियदृचारिस्सइत्तए । एगे पुण एवनाहंमु-नो कप्पड जाव उवस्सयाओ परंपरेणं संखडि संनियहचारिस्स इत्तए) ॥२७॥
['वासावासं' इत्यादितः 'संनि यदृचारिस्स इत्तए' ति यावत् ] तत्र-उपाश्रयात्-शय्यातरगृहादारभ्य यावत्सप्तगृहान्तरं-सप्तहमध्ये 'संखडिं' ति संस्क्रियन्ते इति संस्कृतिः-ओदनपाकः तां गन्तुं न कल्पते-पिण्डपानार्थ तत्र न गच्छेदित्यर्थः। तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेन उद्गमादिदोषसम्भवात् । एतावता शय्यातरगृहम् अन्यानि च पडासनगृहाणि वर्जयेदित्युक्तम् । कस्य न कल्पते ? इत्याह-'संनियहचारिस्स' त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्चरति
॥४०२॥
ARROACAस्वलन
Sain Et
e rnational
For Privale & Personal use only
Pilibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458