Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ ॥ ३९९॥ उद्गमादिशुद्धप्रासुकाहारं भुक्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतग्रहं - पात्रं संलिरूप - निर्लेपीकृत्य संमृज्य चप्रक्षाल्य 'से अ' ति यदि संस्तरेत् - निर्वहेत् तदा तत्र दिने तेनैव भक्तार्थेन - भोजनेन परिवसेत् । अथ न संस्तरेत् स्तोकत्वात्तदा 'दुच्चपि त्ति द्वितीयवेलायामपि भिक्षेत इत्यर्थः ॥ २१ ॥ (वासावास प० छट्ठभत्तिअस्स भिक्खुस्स कपंति दो गोयरकाला गाहा० भ० पा० नि० प० ) ॥ २२ ॥ [ 'वासावासं इत्यादितः 'पविसित्तए वा' त्ति पर्यन्तम् ] तत्र 'पष्ठभक्तिकस्य द्वौ गोचरकालौ' इति ||२२|| (वासावास प० अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ गोयरकाला गाहा० भ० पा० नि० प० ) ||२३|| ['वासावासं' इत्यादितः 'पविसित्तए वा' इति यावत् ] तत्र - अष्टमभक्तिकस्य त्रयः । न च प्रातर्गृहीतमेव धारयेत्, सञ्चय - संसक्ति - सर्पाघ्राणादिदोषप्रसङ्गात् ||२३|| ( वासवास प० विभित्तिअस्स भिक्खुस्स कप्पंति सब्वे वि गोयरकाला गाहा० भ० प० नि० प० ) ॥२४॥ [वासावासं' इत्यादितः 'पवि०' इति यावत् ] तत्र - 'विगिट्ठभत्तिअस्स' ति 'अष्टमादूर्ध्वं यत्तपः तद् विकृष्टभक्तम्' उच्यते । 'सव्वे गोअरकाले' त्ति चतुरोऽपि प्रहरान् ||२४|| ( वासावास प० निचभत्तिअस्स भिक्खुस्स कप्पंति सव्बाई पाणगाई पडिगाहित्तए । वासावासं १० चउत्थभत्तिअस्स भिक्खुस्स तओ पाणगाई पडिगाहित्तए । तं० - उस्सेइमं, संसेइमं, चाउलोदगं । वासावास प० छट्ठभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए । तं० - तिलोद्गं, तुसोदगं, Jain Educational For Private & Personal Use Only ॥ ३९९ ॥ library.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458