Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 421
________________ ॥३९७॥ बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए अस्थि ते आउसो इम इमं वा। से किमाह भंते ! सड्डी गिही गिण्हइ वा तेणिअपि कुज्जा) ॥१९॥ ['वासवासं' इत्यादिः 'तेणि अपि कुजा' इति पर्यन्तम् ] तत्र-तहप्पगाराई' इत्यादि-तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि 'कडाईति तैरन्यैर्वा श्रावकीकृतानि 'पत्तिआई' ति प्रत्ययितानि प्रीतिकराणि वा। स्थैर्यमस्त्येष्विति 'स्थैर्याणि' प्रीतौ दाने वा । ध्रुवं लप्सेऽहं तत्रेति विश्वासो येष्विति वैश्वासिकानि । 'सम्मयाई' सम्मतयतिप्रवेशानि । बहवोऽपि-साधवोऽपि, नैको द्वौ वा मता येषु, बहूनां वा गृहिमानुपाणां मतः साधुप्रवेशो येषु तानि बहुमतानि । अनुमतानि-दातुमनुज्ञातानि अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् अणुमतानीति वा । न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति । 'तत्थ' त्ति तेषु कुलेषु 'से तस्य साधोः 'अदक्खु इति याच्यं वस्तु अदृष्ट्वा न कल्पते वक्तुं, 'यथाऽस्ति ते आयुष्मन् ! अमुकम् अमुकं वा वस्तु ? इति । कुतः ? 'सड्डी' त्ति श्रद्धावान् दानवासितको गृही तत्साधुयाचितं वस्तु मूल्येन गृहीत, चौर्येणाऽप्याऽऽनीय तद्वस्तु वितरेत् । पूर्वकथिते उष्णोदके दुग्धे वा ओदनं सक्तु-मण्डकादि प्रक्षिपेद्वा, आपणाद्वा आनयेत् , प्रामित्यं वा कुर्यादिति । कृपणगृहेष्वदृष्ट्वाऽपि याचने न तथा दोष इत्यर्थः ॥१९॥ (वासावासं प०निचभत्तिअस्स भिक्खुस्स कप्पति एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा णण्णत्थायरियवेयावच्चेण वा । एवं उवज्झायवेयावच्चेण वा । तवस्सिा गिलाणवेयावच्चेण वा खुड्डएण वा खुड्डियाए वा अव्वंजणजायएण वा ॥२०॥ 5ASSASAR क.कि. ३४ ૧oo ॥३९॥ Sain Ed e ration For Private & Personal use only brary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458