SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ॥३९७॥ बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए अस्थि ते आउसो इम इमं वा। से किमाह भंते ! सड्डी गिही गिण्हइ वा तेणिअपि कुज्जा) ॥१९॥ ['वासवासं' इत्यादिः 'तेणि अपि कुजा' इति पर्यन्तम् ] तत्र-तहप्पगाराई' इत्यादि-तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि 'कडाईति तैरन्यैर्वा श्रावकीकृतानि 'पत्तिआई' ति प्रत्ययितानि प्रीतिकराणि वा। स्थैर्यमस्त्येष्विति 'स्थैर्याणि' प्रीतौ दाने वा । ध्रुवं लप्सेऽहं तत्रेति विश्वासो येष्विति वैश्वासिकानि । 'सम्मयाई' सम्मतयतिप्रवेशानि । बहवोऽपि-साधवोऽपि, नैको द्वौ वा मता येषु, बहूनां वा गृहिमानुपाणां मतः साधुप्रवेशो येषु तानि बहुमतानि । अनुमतानि-दातुमनुज्ञातानि अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् अणुमतानीति वा । न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति । 'तत्थ' त्ति तेषु कुलेषु 'से तस्य साधोः 'अदक्खु इति याच्यं वस्तु अदृष्ट्वा न कल्पते वक्तुं, 'यथाऽस्ति ते आयुष्मन् ! अमुकम् अमुकं वा वस्तु ? इति । कुतः ? 'सड्डी' त्ति श्रद्धावान् दानवासितको गृही तत्साधुयाचितं वस्तु मूल्येन गृहीत, चौर्येणाऽप्याऽऽनीय तद्वस्तु वितरेत् । पूर्वकथिते उष्णोदके दुग्धे वा ओदनं सक्तु-मण्डकादि प्रक्षिपेद्वा, आपणाद्वा आनयेत् , प्रामित्यं वा कुर्यादिति । कृपणगृहेष्वदृष्ट्वाऽपि याचने न तथा दोष इत्यर्थः ॥१९॥ (वासावासं प०निचभत्तिअस्स भिक्खुस्स कप्पति एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा णण्णत्थायरियवेयावच्चेण वा । एवं उवज्झायवेयावच्चेण वा । तवस्सिा गिलाणवेयावच्चेण वा खुड्डएण वा खुड्डियाए वा अव्वंजणजायएण वा ॥२०॥ 5ASSASAR क.कि. ३४ ૧oo ॥३९॥ Sain Ed e ration For Private & Personal use only brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy