________________
श्रीकल्प
॥३९६॥
RECEKACAARSACROMAGAR
काक्या प्रश्नावगतिः। एवमुक्ते स च गुरुः वदेत्-अर्थः । 'से अपुच्छइ' ति। तं च ग्लानं स वैयावृत्यकरः पृच्छति । क्वचित् शकिरणावलो 'से पुच्छे अव्वे ति पाठ:-तत्र ग्लानः प्रष्टव्यः। किं पृच्छति ? इत्याह-'केवइएणं अट्ठो' कियता-विकृतिजातेन क्षीरा
टीका
व्या०९ दिना तवाऽर्थः । तेन च ग्लानेन स्वप्रमाणे उक्ते स वैयावृत्यकर:-गुरो अग्रे समागत्य ब्रूयात् 'एवइएणं अट्ठो गिलाणस्स' इति-इयताऽर्थः ग्लानस्य । ततः गुरुराह-'ज से' इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन 'से' इति तद्विकृतिजातं ग्राह्यं त्वया। 'से अविण्णविज्जा' स च वैयावृत्यकरादिविज्ञपयेत्-याचेत गृहस्थपार्थात् 'विज्ञप्तिधातुः अत्र याश्चायां । स च याचमानो लभेत तद्वस्तु तच्च प्रमाणप्राप्तं-पर्याप्तं जातं, ततश्च-'होउ अलाहि त्ति साधुप्रसिद्धः, इत्थमिति शब्दस्यार्थे 'भवतु' इति पदं, 'अलाहि' त्ति मृतमित्यर्थः 'अलाहि निवारणे' इति वचनात् । 'अन्यन्मा दाः' इति वक्तव्यं स्यात् गृहस्थं प्रति । ततो गृही पाह-अथ किमाहुर्भदन्त !-किमर्थ मृतमिति ब्रुवते भवन्त इत्यर्थः। साधुराह'एचइएणं अट्ठो गिलाणस्स' एतावताऽर्थों ग्लानस्य । 'सिआ' कदाचित् एतं साधुमेवं वदन्तं 'परो' दाता-गृही वदेत्किम् ? इत्याह-'अज्जो' इत्यादि-हे आय ! प्रतिगृहाण त्वं, पश्चाद्यदधिकं तत्त्वं भोक्ष्यसे-भुञ्जीथाः पक्वान्नादि । पास्यसिपिबेः द्रवं-क्षीरादि । क्वचित् 'पाहिसि' स्थाने 'दाहिसि' त्ति पाठः। तत्र-अतीव हृद्यं-'अन्यस्य साधोळ दद्याः' । एवमुक्ते गृहिणा 'से' तस्य साधोः कल्पते प्रतिगृहीतुं, न पुनग्लाननिश्रया गाात् स्वयं गृहीतुं । 'ग्लानाथं याचितं मण्डल्यां नाऽऽनेयम्' इत्याकूतम् ॥१८॥ (वासावासं० अत्थि णं थेराणं तहप्पगाराई कुलाई कडाइं पत्तिआई थिजाई वेसासियाई संमयाई
॥३९६॥
AAAAAAAA
Jain Educatnternational
For Private & Personal use only
M
ibrary.org