SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ॥३९५॥ SALALAAAAAAAEEOES ता अभीक्ष्णं-पुनःपुनः न कल्पन्ते । रसग्रहगं तासां मोहोद्भवहेतुत्वख्यापनार्थम् । अभीक्षणग्रहणं पुष्टालम्बने कदाचित् तासां परिभोगाऽनुज्ञार्थ । 'णव' ग्रहात् कदाचित् पक्यान्नं गृह्यतेऽपि । विकृतयो द्विधा-सश्चयिका असञ्चयिकाश्च । तत्रअसञ्चयिकाः दुग्धदधिपक्वान्नाऽऽख्या ग्लानत्वे वा गुरुबालवृद्धतपस्विगच्छोपग्रहार्थ वा श्रावकाऽऽदरनिमन्त्रणाद्वा ग्राह्याः । सञ्चयिकास्तु-घृततैलगुडाख्याः तिस्रः । ताश्च प्रतिलाभयत् गृही वाच्यः-महान् कालोऽस्ति । ततः-ग्लानादिकार्ये ग्रहिष्यामः । स वदेत्-गृहीत चतुर्मासी यावत् , प्रभूताः सन्ति, ततो ग्राह्याः, बालादीनां च देयाः, न तरुणानां । यद्यपिमद्यादिवर्जनं यावज्जीवम् अस्त्येव, तथापि कदाचिद् अत्यन्ताऽपवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥१७॥ (वासावासं० अत्थेगइयाणं एवं वृत्तपुत्वं भवइ-अट्ठो भंते ! गिलाणस्स । से अ वइज्जा-अहो । से अ पुच्छइ (पुच्छेअन्चो) केवइएणं अट्ठो ? । से य वइजा-एवइएणं अट्ठो गिलाणस्स । जं से पमाणं वयइ से पमाणो धित्तव्वे । से अविण्णविज्जा । से अविण्णवेमाणे लभेजा । से अपमाणपत्ते-होउ-अलाहि' इअ वत्तव्वं सिया । से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स । सिया णं एवं वयं परो वइजा-पडिगाहेहि अजो ! तुम पच्छा भोक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए । नो से कप्पड गिलाणनीसाए पडिगाहित्तए ॥१८॥ ['वासावासं' इत्यादितः 'नो से कप्पइ गिलाणनीसाए पडिगाहित्तए' ति पर्यन्तम् तत्र-अस्त्येकेषांवैयावृत्त्यकरादीनाम् एवं उक्तपूर्व भवति-गुरुं प्रतीति शेषः । हे भदन्त !-भगवन् ! अर्थः-प्रयोजनं ग्लानस्य 'विकृत्या' इति छार ॥३९५॥ Sain Educatiemational For Privale & Personal use only w ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy