________________
ल किरणावली टोका व्या०९
श्रीकल्प- 18 पडिगाहित्तए नो से कप्पड दावित्तए) ॥१५॥
('वासावासं' इत्यादितः 'नो से कप्पइ दावित्तए' ति पर्यन्तम् ] तत्र-गुरुणोतं-'स्वयं प्रतिगृह्णीया' ग्लानाय ॥३९४॥
अन्यो दास्यति, नाऽसौ वा अद्य भोक्ष्यते । ततः-प्रतिग्रहीतुं कल्पते, न ग्लानाय दातुम् ॥१५॥
(वासावासं प० दावे भंते !, एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि ॥१६॥
['वासावासं' इत्यादितः 'पडिगाहित्तएवि' ति पर्यन्तम् ] तत्र-गुरुणोक्तं स्याद् भदन्त ! दद्याश्च ग्लानाय प्रति| गृह्णीयाश्च । यद् अद्य त्वम् अक्षमोऽसीति । तत:-दानं तस्मै प्रतिग्रहणं च स्वयं कल्पते । गुरुभिः अनुक्ते-चेत् ग्लानाय आनयति स्वयं प्रतिगृहाति, तदा परिष्ठापनिकादिदोषोऽजीर्णादिना ग्लानत्वं वा, मोहोद्भवो वा, क्षीरादौ च धरणाऽधरणे आत्मसंयमविराधनेति ॥१६॥
(वासावासं० नो कप्पइ निग्गंधाण वा निग्गंथोण वा हवाणं अरोगाणं (आरुग्गाणं) बलिअसरीराण इमाओ णव रसविगईओ अभिक्खणं अभिक्खणं आहारित्तए । तं० खोरं देहि नवणीयं सपि तिल्ल गुड महुँ मज्जे मेंसं)॥१७॥
['वासावासं' इत्यादितः 'मंसं ति पर्यन्तम् ) तत्र-हृष्टानां तरुणत्वेन समर्थानां । युवानोऽपि केचित् सरोगाः स्युः? इत्याह-अरोगाणं । क्वचिद्-'आरूग्गाणं' इति पाठः । तत्र-'आरोग्यम् अस्ति एषाम्' इत्यत्र अभ्रादित्वाद् 'अ'प्रत्यये आरोग्याः तेषां । तादृशा अति केचित् कृशाङ्गाः स्युः? इत्याह-बलीकशरीरिणां रसप्रधाना बिकृतयो रसविकृतयः,
ल.॥३९४॥
Jain Ec
e rational NEL
For Private & Personal use only
MDindibrary.org