Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 419
________________ ॥३९५॥ SALALAAAAAAAEEOES ता अभीक्ष्णं-पुनःपुनः न कल्पन्ते । रसग्रहगं तासां मोहोद्भवहेतुत्वख्यापनार्थम् । अभीक्षणग्रहणं पुष्टालम्बने कदाचित् तासां परिभोगाऽनुज्ञार्थ । 'णव' ग्रहात् कदाचित् पक्यान्नं गृह्यतेऽपि । विकृतयो द्विधा-सश्चयिका असञ्चयिकाश्च । तत्रअसञ्चयिकाः दुग्धदधिपक्वान्नाऽऽख्या ग्लानत्वे वा गुरुबालवृद्धतपस्विगच्छोपग्रहार्थ वा श्रावकाऽऽदरनिमन्त्रणाद्वा ग्राह्याः । सञ्चयिकास्तु-घृततैलगुडाख्याः तिस्रः । ताश्च प्रतिलाभयत् गृही वाच्यः-महान् कालोऽस्ति । ततः-ग्लानादिकार्ये ग्रहिष्यामः । स वदेत्-गृहीत चतुर्मासी यावत् , प्रभूताः सन्ति, ततो ग्राह्याः, बालादीनां च देयाः, न तरुणानां । यद्यपिमद्यादिवर्जनं यावज्जीवम् अस्त्येव, तथापि कदाचिद् अत्यन्ताऽपवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥१७॥ (वासावासं० अत्थेगइयाणं एवं वृत्तपुत्वं भवइ-अट्ठो भंते ! गिलाणस्स । से अ वइज्जा-अहो । से अ पुच्छइ (पुच्छेअन्चो) केवइएणं अट्ठो ? । से य वइजा-एवइएणं अट्ठो गिलाणस्स । जं से पमाणं वयइ से पमाणो धित्तव्वे । से अविण्णविज्जा । से अविण्णवेमाणे लभेजा । से अपमाणपत्ते-होउ-अलाहि' इअ वत्तव्वं सिया । से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स । सिया णं एवं वयं परो वइजा-पडिगाहेहि अजो ! तुम पच्छा भोक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए । नो से कप्पड गिलाणनीसाए पडिगाहित्तए ॥१८॥ ['वासावासं' इत्यादितः 'नो से कप्पइ गिलाणनीसाए पडिगाहित्तए' ति पर्यन्तम् तत्र-अस्त्येकेषांवैयावृत्त्यकरादीनाम् एवं उक्तपूर्व भवति-गुरुं प्रतीति शेषः । हे भदन्त !-भगवन् ! अर्थः-प्रयोजनं ग्लानस्य 'विकृत्या' इति छार ॥३९५॥ Sain Educatiemational For Privale & Personal use only w ibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458