Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Hour
श्रीकल्प
किरणावल
टीका
॥३६२॥
व्या०८
अन्ये तु 'सुस्थित-सुप्रतिबुद्धौ' इति नाम । 'कोटिककाकन्दिको' इति बिरुदनायं विशेपणं। कोटिशः सूरिमन्त्रजापपरिज्ञानादिना कोटिकौ, काकन्यां नगयों सञ्जातत्वात् काकन्दिकौ, ततो विशेषणसमासः । त्रिषष्टिकारास्तु-'मुस्थितसुप्रतिबुद्ध' इत्येकमेव नामाऽऽमनन्ति । तदाशयं वृद्धा विदन्ति येन द्वित्वव्याघातः स्यात् । यदि परं मधुकैटभन्यायेन'सुस्थितेन सहचरितः सुप्रतिबुद्धः इति पक्षाश्रयणं । तत्र च पूज्यत्वादबहुवचनम् इति ॥
(थेराणं सुट्ठिय-सुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं अंतेवासी थेरे अजइंददिन्ने कोसियगोत्ते १०) < स्थविरयोः सुस्थित-सुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः शिष्यः स्थविरः आर्यइन्द्रदिन्नः कौशिकगोत्र:> (थेरस्स णं अजईददिन्नस्स कोसियगोत्तस्स अंतेवासी थेरे अजदिन्ने गोयमसगोत्ते ११) < स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिकगोत्रस्य शिष्यः स्थविरः आर्यदिन्नः गौतमगोत्र:> (थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अजसीहगिरी जाईस्सरे कोसियगोत्ते १२) <स्थविरस्य आर्यदिन्नस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यसिंहगिरिः जातिस्मरः कौशिकगोत्र:> (थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगोत्तस्स अंतेवासी थेरे अज्जवइरे गोयमसगोत्ते १३) <स्थविरस्य आर्यसिंह गिरेः जातिस्मरस्य कौशिकगोत्रस्य शिष्यः स्थविर आर्यवज्रः गौतमगोत्र:> (थेरस्स णं अज्जवइरस्स गोयमसगोत्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगोत्ते १४)< स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यवज्रसेनः उत्कौशिकगोत्र:> (थेरस्स णं अज्जवइरसेणस्स उक्कोसियगोत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले,
URUGUGURER
॥३६२॥
(
Jain Educ
a
tional
For Private & Personal use only
wwaghelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458