Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ श्रीकल्प किरणावल टीका व्या०९ ॥३८६॥ भणिभं-तदिवस मम लोगाणुव(वि)त्तीए इंदो अणुजाए(णे)अव्यो होहि ति साहू चेईए अ ण पज्जुवासेस्सं तो छट्ठीए पज्जी- सवणा किजउ । आयरिएहि भणि-ण वट्टति अतिक्कमिउं । ताहे रण्णा भणि-ता अणागयचउत्थीए पज्जोसविज्जति । आयरिएहिं भणिअं-एवं भवतु । ताहे चउत्थीए पज्जोसविरं । एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिा , सा चेव अणुमया सब्बसाहूणं इत्यादि । श्रीनिशीथचूणि दशमोद्देशके। तथा तत्रैव कषायविषये-'गच्छो अ दुन्निमासे' इत्यादि गाथाव्याख्याने-'भद्दवयमुद्धपंचमीए अधिकरणे उप्पण्णे संवच्छरो भवइ, छट्टीए एगदिणूणो संवच्छरो भवति । एवमिक्किक्कदिणं परिहरंतेण ताव आणेअव्वं जाव ठवणदिणु'त्ति । एवम् अन्यधपि ग्रन्थेषु यत्र क्वापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव । आस्तामन्यः श्रावणिकसगोत्र: सन्देहविषौषधीकारोऽपि कल्याणकादिषु स्वमतं पोषयन्नपि पर्युषणापर्व तु भाद्रपदविशेषितमेवोक्तवान् , न पुनः क्वापि केनाप्यभिवद्धितमासे श्रावणविशेषितं । सर्वसाधुसर्वचैत्यवन्दना-आलोचना-अष्टमतपःलोच-वार्षिकप्रतिक्रमणविशिष्टं पर्युषणापर्व, प्रतिपादितं । यत्तु कश्चित्-किमधिकमासः काकेन भक्षितः ? किं वा तस्मिन् मासि पातकं न भवति ? उत बुभुक्षादिकं न लगति ? इत्याधुपहास्यवाक् भवति, स हि यक्षावेशोज्झितवसनोऽपि अलकृत पुरुष प्रति उपहसन्निवागन्तव्यः। कथमन्यथा पञ्चभिर्मासैः चतुर्मासं त्रयोदशभिश्च द्वादशमासात्मकं संवत्सरम् , अभिवदितवर्षे अवाणोऽपि इत्थमकथयिष्यत् ? । ननु सर्वत्राऽप्यागमे-'चउण्हं मासाणं, अढण्हं पक्खाणं' इत्यादि । तथा-'बारसह मासाणं, चउवीमण्हं पक्खाणं' इत्यादि-पाठ एवोपलभ्यते । न पुनः तत्स्थाने क्यापि-'पंचण्डं मासाणं, दसहं पक्खाणं, पंचासुत्तरसयराइंदियाणं' इत्यादि । तथा DAURABHARA | ॥३८६॥ JainEducebdanational For Privale & Personal Use Only Sarabrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458