Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ ||३८५॥ नछABABAAAAAAAP 'सीसो पुच्छति-इआणि कहं चउत्थीए अपव्वे पज्जोसविज्जति ? । आयरिओ भणति-कारणिआ चउत्थी, अज्जकालगायरिएण पवत्तिआ। कहं ? भण्णते कारणं । (१) कालगायरिओ विहरंतो उज्जेणि गो। तत्थ वासावासंतरं ठिओ। तत्थ नगरीए बलमित्तो राया, तस्स कणिट्ठो भाया भाणुमित्तो जुबराया । तेसिं भगिणी भाणुसिरी नाम । तस्स पुत्तो बलभाणुणाम । सो अ पगइभद्दविणीययाए साहु पज्जुवासति । आयरिएहि से धम्मो कहिओ, पडिबुद्धो, पव्वाविओ अ। तेहिं अ बलमित्त-भाणुमित्तेहिं रुटेहिं कालगज्जो अपज्जोसविओ निधिसओ को। (२) केइ आयरिआ भणंति-जहा बलमित्तभाणुमित्ता कालगायरियाआणं भागिणेज्जा भवंति, 'मातुलो त्ति काउं महंत आयरं करेति । अन्भुट्ठाणाइअं अच्चंतं च पुरोहिअस्स अप्पत्तियं, भणइ अ-एसो सूह-पासंडो वेदाइबाहिरो रण्णो अंतो पुणो पुणो उल्लवंतो आयरिएण णिप्पट्ठप्पसिणवागरणो कओ। ताहे सो पुरोहिओ आयरियस्स पदुवो रायाणं अणुलोमे हि विपरिणामेति-एरिसया महाणुभावा एते जेण पहेण गच्छंति तेण पहेण जति राया गच्छति, पयाणि वा अक्कमति तो असिवं भवति । तम्हा विसज्जेह । ताहे विसज्जिा । (३) अण्णे भणंति-रण्णा उपआएणं विसज्जिया। कहं ? सबंमि णगरे रण्णा असणा करावि । ताहे णिग्गया एवमादिआण कारणाणं अण्णतमेण णिग्गता । विहरंता विहरंता पतिवाणं नगरं ते पट्ठिआ। पतिद्वाणसमणसंघस्स य अज्ज-कालगज्जेहिं संदिटुं-जावई आगच्छामि ताव तुम्भेहिं णो पज्जोसविअ । तत्थ य सालवाहणो | राया, सो अ सावओ । सो अ कालगज्ज इंतं सोऊग णिग्गओ अभिमुहो, समणसंघो अ, महाविभूइए [पजोसविअव्वं] पविट्ठो कालगज्जो। पविटेहिं अ भणि 'भदवयमुद्धपंचमीए पज्जोसविज्जइ' समणसंघेण पडिवणं, ताहे रणा AARE क.कि.33 ९७ ॥३८५॥ Jain Education national For Private & Personal use only wwwdary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458