Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
।। ३८९ ।।
*ર
'जर फुल्ला कणिआरिया चूअग ! अहिमासयम्मि घुटुंमि । तुह न खमं फुल्लेउं जइ पच्चंता करिंति उमराई ॥ ति आवश्यक निर्युक्त त्वं तु ततोऽप्यचेतन इति लया सह विचारो न युक्तिसङ्गतः । -
यतः - लभेत सिकतासु तैलमपि यत्नतः पीलयन् पिबेच्च मृगतृष्णिकामु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ १॥ इत्युपेक्षैव प्रत्युत्तरं ।
यत्तु कश्चित् श्रावणिकविशेष:- 'अभिवडिअंमि वीसा इयरेसु सवीसमासो'त्ति अक्षरवलेन विंशत्याऽपि दिनैः लोचादि पञ्चकृत्यविशिष्टं पर्युषण पर्व करोति । तदत्यन्ताऽसङ्गतं । यतः- तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणा करणं, न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वाऽपि । अन्यथा - 'आसाढपूणिमाए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जो सर्विताणं सव्वो अववाओ'ति । श्री निशीथ चूर्णिद समोदेशकवचनादापाढपूर्णिमायामेव औत्सर्गिककरणीयं स्यात्, नापवादिकान्यपराणि ।
अथवा 'इत्थ य पणगं पणगं कारणियं जा सवीसमासो । सुद्धदसमी ठिआणं आसाठी पुणिमोसरणं' ||१|| ति श्रीपर्युषण कल्पनिर्युक्त्यादिवचनादापाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते । तथाविधाने च पर्वणोऽनैयत्यात्- 'तस्य णं बहवे भवणवइ - वाणमंतर - जोइसिअ - वेमाणि देवा चाउमासिआ पडिवएस पज्जोसवणाए (संवच्छ रेसु) अन्नेसु य बहुसु जिणजम्मण-निक्खमण - णाणुष्पाय- परिनिव्वाणमाइएस देवकज्जेसु अ देवसमुद अ देवसमिति अ देवसमवाएस अ देवपओअणेसु अ एगयओ सहिआ समुवायगया समाणा पमुइअ - पक्कीलिआ अद्वाहिआरूवाओ महामहेमाओ कारेमाणा पालेमाणा विहरंति'त्ति श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः का कुर्युः ? । ततः -भाद्रपद
Jain Education International
For Private & Personal Use Only
॥ ३८९ ॥
www.jaihaibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458