SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ।। ३८९ ।। *ર 'जर फुल्ला कणिआरिया चूअग ! अहिमासयम्मि घुटुंमि । तुह न खमं फुल्लेउं जइ पच्चंता करिंति उमराई ॥ ति आवश्यक निर्युक्त त्वं तु ततोऽप्यचेतन इति लया सह विचारो न युक्तिसङ्गतः । - यतः - लभेत सिकतासु तैलमपि यत्नतः पीलयन् पिबेच्च मृगतृष्णिकामु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ १॥ इत्युपेक्षैव प्रत्युत्तरं । यत्तु कश्चित् श्रावणिकविशेष:- 'अभिवडिअंमि वीसा इयरेसु सवीसमासो'त्ति अक्षरवलेन विंशत्याऽपि दिनैः लोचादि पञ्चकृत्यविशिष्टं पर्युषण पर्व करोति । तदत्यन्ताऽसङ्गतं । यतः- तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणा करणं, न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वाऽपि । अन्यथा - 'आसाढपूणिमाए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जो सर्विताणं सव्वो अववाओ'ति । श्री निशीथ चूर्णिद समोदेशकवचनादापाढपूर्णिमायामेव औत्सर्गिककरणीयं स्यात्, नापवादिकान्यपराणि । अथवा 'इत्थ य पणगं पणगं कारणियं जा सवीसमासो । सुद्धदसमी ठिआणं आसाठी पुणिमोसरणं' ||१|| ति श्रीपर्युषण कल्पनिर्युक्त्यादिवचनादापाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते । तथाविधाने च पर्वणोऽनैयत्यात्- 'तस्य णं बहवे भवणवइ - वाणमंतर - जोइसिअ - वेमाणि देवा चाउमासिआ पडिवएस पज्जोसवणाए (संवच्छ रेसु) अन्नेसु य बहुसु जिणजम्मण-निक्खमण - णाणुष्पाय- परिनिव्वाणमाइएस देवकज्जेसु अ देवसमुद अ देवसमिति अ देवसमवाएस अ देवपओअणेसु अ एगयओ सहिआ समुवायगया समाणा पमुइअ - पक्कीलिआ अद्वाहिआरूवाओ महामहेमाओ कारेमाणा पालेमाणा विहरंति'त्ति श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः का कुर्युः ? । ततः -भाद्रपद Jain Education International For Private & Personal Use Only ॥ ३८९ ॥ www.jaihaibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy