________________
।। ३८९ ।।
*ર
'जर फुल्ला कणिआरिया चूअग ! अहिमासयम्मि घुटुंमि । तुह न खमं फुल्लेउं जइ पच्चंता करिंति उमराई ॥ ति आवश्यक निर्युक्त त्वं तु ततोऽप्यचेतन इति लया सह विचारो न युक्तिसङ्गतः । -
यतः - लभेत सिकतासु तैलमपि यत्नतः पीलयन् पिबेच्च मृगतृष्णिकामु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ १॥ इत्युपेक्षैव प्रत्युत्तरं ।
यत्तु कश्चित् श्रावणिकविशेष:- 'अभिवडिअंमि वीसा इयरेसु सवीसमासो'त्ति अक्षरवलेन विंशत्याऽपि दिनैः लोचादि पञ्चकृत्यविशिष्टं पर्युषण पर्व करोति । तदत्यन्ताऽसङ्गतं । यतः- तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणा करणं, न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वाऽपि । अन्यथा - 'आसाढपूणिमाए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जो सर्विताणं सव्वो अववाओ'ति । श्री निशीथ चूर्णिद समोदेशकवचनादापाढपूर्णिमायामेव औत्सर्गिककरणीयं स्यात्, नापवादिकान्यपराणि ।
अथवा 'इत्थ य पणगं पणगं कारणियं जा सवीसमासो । सुद्धदसमी ठिआणं आसाठी पुणिमोसरणं' ||१|| ति श्रीपर्युषण कल्पनिर्युक्त्यादिवचनादापाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते । तथाविधाने च पर्वणोऽनैयत्यात्- 'तस्य णं बहवे भवणवइ - वाणमंतर - जोइसिअ - वेमाणि देवा चाउमासिआ पडिवएस पज्जोसवणाए (संवच्छ रेसु) अन्नेसु य बहुसु जिणजम्मण-निक्खमण - णाणुष्पाय- परिनिव्वाणमाइएस देवकज्जेसु अ देवसमुद अ देवसमिति अ देवसमवाएस अ देवपओअणेसु अ एगयओ सहिआ समुवायगया समाणा पमुइअ - पक्कीलिआ अद्वाहिआरूवाओ महामहेमाओ कारेमाणा पालेमाणा विहरंति'त्ति श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः का कुर्युः ? । ततः -भाद्रपद
Jain Education International
For Private & Personal Use Only
॥ ३८९ ॥
www.jaihaibrary.org