Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥३८७॥
'तेरसण्डं मासाणं, छब्बीसहं पक्खाणं तिन्निसयनउइराइंदियाणं' इत्यागमपाठवलेनैव पञ्चभिरपि मासैः चतुर्मास्येव, त्रयोदशमासैश्च संवत्सर एव स्वीक्रियते इति चेत् ? । चित्रं भवद्वदनेऽपि अमृतबुदबुदोद्भवः । यतः-स्वयमेवायातोऽसि अस्मदभिमतमार्गे । नहि क्वापि आगमे-'भद्दवयसुद्धपंचमीए पज्जोसविज्जइ' ति पाठवत् 'अभिवड्डिअवरिसे सावणसुद्धपंचमीए पज्जोसविज्जइ' त्ति पाठ उपलभ्यते । तस्मान्मुश्च मुश्च श्रावणपर्युषणापर्वगर्वम् । एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तरकृत्येषधिको मासो न विवक्षितः। 'आसाढमासे दुपया' इत्यादि सूर्यचारेऽपि तथैव । तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतदिनप्रतिबद्धाऽक्षततृतीय-दीपोत्सवादिषु पर्वस्वपि अधिकमासो नाऽधिक्रियते । मासानियतान्यपि कानिचित् शोभनानि कृत्यानि-'वर्द्धितमासो नपुंसक' इति कृत्वा त्यतानि, इति ज्योति शास्त्रेषु सुप्रतीतं । ननु तर्हि प्रतिदिवसाऽनुष्ठेय-साधुदान-जिनपूजाद्यनुष्ठानस्य पर्वाऽनुष्ठेय-पाक्षिकप्रतिक्रमणादेश्च प्रयासमात्रतैवाऽऽपद्यते । वर्द्धितमासस्य नपुंसकत्वेन तत्कृत्यस्यापि अकिञ्चित्करत्वादिति चेत् ? । अहो ! वैदग्ध्य-नहि नपुंसकोऽपि स्थापत्योत्पत्तिं प्रत्यकिश्चि- 2 करः सन् सर्वकार्य प्रत्यकिश्चित्कर एव । तद्वदधिकमासोऽपि न सर्वत्राप्रमाणं, किन्तु यत्कृत्यं प्रति यो मासो नामग्राहेण नियतः, तत्कृत्यं तस्मिन्नेव मासि विधेय, नाऽन्यत्र, इति विवक्षया तिथिरिख न्यूनाधिकमासोऽप्युपेक्षणीयः। अन्यत्र तु गण्यतेऽपि । तथाहि-विवक्षित हि पाक्षिकप्रतिक्रमणं । तच्च-चतुर्दश्यां नियतं, सा च यदि अभिवदिता तदा प्रथमां परित्यज्य
द्वितीयाऽधिकर्तव्या । दिनगगनायां त्वस्या अन्यासां वा वृद्धौ सम्भवन्तोऽपि पोडश दिनाः पञ्चदशैव गण्यन्ते एवं क्षीणायां हैं| चतुर्दशाऽपि दिना पञ्चदशैवेति बोध्यम् । तद्वदत्रापि विवक्षितं कृत्य सांवत्सरिकप्रतिक्रमणादिकं तच्च नियतं भाद्रपदे ।
उनकावर
MORROR
॥३८७
Jain Educa
t
ional
For Privale & Personal Use Only
U
W
ary.org

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458