Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥३९१॥
BASIROENKAR
['वासावासं' इत्यादितः 'अहालंदमवि उग्गहे' इति पर्यन्तम् ] (वासावासं पज्जोसवियाणं निग्गंधाण वा निग्गंधीण वा सव्वओ समंता सकोसं जोअणं उग्गह ओगिण्हित्ता णं चिहिउं अहालंदमवि उग्गहे) ॥१॥
तत्र-वर्षावासं पर्युषितानां-स्थितानां, निग्रन्थानां निग्रन्थीनां वा, सर्वतः-चतुस दिक्षु समन्तात्-विदिक्षु च, सक्रोशं योजनम् अवग्रहमागृह्य, अथालन्दमपीति 'अत्यव्ययं निपातः लन्दमिति-कालस्याऽऽख्या' ततः-लन्दमपि-स्तोककालमपि अग्र स्थातुं कसते, न बहिन्दकालमपि स्थातुं कल्पते । तत्र-यावता कालेन उदकाः करःशुष्यति तावान् कालो जघन्यं लन्दम् , उत्कृष्ट पश्चाऽहोरात्राः । तयोः अन्तरं-मध्यं । यथा-रेफप्रकृतिरपि अरेफप्रकृतिरपीति । एवं लन्दमप्यवग्रहे स्थातुं कल्पते अजन्दमपि यावत् पग्मासान् एकत्रावग्रहे स्थातुं कल्पते । ऊर्धाऽधोमध्यग्रामान् विना चतसृषु दिक्षु, गजेन्द्रपदादिगिरेः मेख लाग्रामस्थितानां तु पदसु दिक्षु, उपाश्रयात् सार्धक्रोशद्वयं गमागमेन पञ्चक्रोशावग्रहः । यच्चाऽनन्तरं विदिक्षु इत्युकं तव्यावहारिकविदिगपेक्षयाऽवगन्तव्यं । यतः-भवन्ति हि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु, नैश्चयिकविदिक्षु चैकप्रदेशात्मकत्वान्न गमनागमनसम्भवः । अटवी-जलादिना व्याघातेषु त्रिदिको द्विदिक्क एकदिक्को वाऽवग्रहो भाव्यः॥९॥ ___ (वासावासं पजोसवियाणं कप्पइ निग्गंधाण वा निग्गंथीण वा सव्व ओ समंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनि अत्तए) ॥१०॥
[वासावासं' इत्यादितः 'गंतुं पडिनिअत्तए' ति पर्यन्तं सुगमम् ]
AAAAAAAACAR
॥३९१
Jain Educato
r ational
For Private & Personal use only
wwindinary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458