SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ॥३९१॥ BASIROENKAR ['वासावासं' इत्यादितः 'अहालंदमवि उग्गहे' इति पर्यन्तम् ] (वासावासं पज्जोसवियाणं निग्गंधाण वा निग्गंधीण वा सव्वओ समंता सकोसं जोअणं उग्गह ओगिण्हित्ता णं चिहिउं अहालंदमवि उग्गहे) ॥१॥ तत्र-वर्षावासं पर्युषितानां-स्थितानां, निग्रन्थानां निग्रन्थीनां वा, सर्वतः-चतुस दिक्षु समन्तात्-विदिक्षु च, सक्रोशं योजनम् अवग्रहमागृह्य, अथालन्दमपीति 'अत्यव्ययं निपातः लन्दमिति-कालस्याऽऽख्या' ततः-लन्दमपि-स्तोककालमपि अग्र स्थातुं कसते, न बहिन्दकालमपि स्थातुं कल्पते । तत्र-यावता कालेन उदकाः करःशुष्यति तावान् कालो जघन्यं लन्दम् , उत्कृष्ट पश्चाऽहोरात्राः । तयोः अन्तरं-मध्यं । यथा-रेफप्रकृतिरपि अरेफप्रकृतिरपीति । एवं लन्दमप्यवग्रहे स्थातुं कल्पते अजन्दमपि यावत् पग्मासान् एकत्रावग्रहे स्थातुं कल्पते । ऊर्धाऽधोमध्यग्रामान् विना चतसृषु दिक्षु, गजेन्द्रपदादिगिरेः मेख लाग्रामस्थितानां तु पदसु दिक्षु, उपाश्रयात् सार्धक्रोशद्वयं गमागमेन पञ्चक्रोशावग्रहः । यच्चाऽनन्तरं विदिक्षु इत्युकं तव्यावहारिकविदिगपेक्षयाऽवगन्तव्यं । यतः-भवन्ति हि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु, नैश्चयिकविदिक्षु चैकप्रदेशात्मकत्वान्न गमनागमनसम्भवः । अटवी-जलादिना व्याघातेषु त्रिदिको द्विदिक्क एकदिक्को वाऽवग्रहो भाव्यः॥९॥ ___ (वासावासं पजोसवियाणं कप्पइ निग्गंधाण वा निग्गंथीण वा सव्व ओ समंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनि अत्तए) ॥१०॥ [वासावासं' इत्यादितः 'गंतुं पडिनिअत्तए' ति पर्यन्तं सुगमम् ] AAAAAAAACAR ॥३९१ Jain Educato r ational For Private & Personal use only wwindinary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy