________________
किरणार टीका व्या
ANINOR
श्रीकल्प-5
(जत्थ नई निच्चोदगा निच्चसंदणा नो से कप्पइ सचओ समंता सकोसं जोअणं भिक्खायरियाए
गंतुं पडिनिअत्तए)॥११॥ ॥३९२।।
['जस्थ नई' इत्यादितः 'पडिनिअत्तए' ति पर्यन्तम् ] तत्र-यदि नदी नित्योदका-नित्यमस्तोकजला, नित्यस्यन्दना-नित्यस्रवणशीला सततवाहिनीत्यर्थः।
(एरावई कुणालाए जत्थ चक्किआ सिआ एगं पायं जले किच्चा एगं पायं थलेकिच्चा, एवं चकिआ। | एवं पहं कप्पइ सव्वओ समंता०)॥ १२ ॥
['एरावई' इत्यादितः 'नियत्तए त्ति पर्यन्तम् ] तत्र-एरावती नामनदी कुणालापुर्या सदा विक्रोशवाहिनी तादृशी नदी लवयितुं कल्पते, स्तोकजलत्वात् । पर्युषणाटिप्पनके तु एरावती नदी वर्षाकाले अकल्पत्वेनैव व्याख्याताऽस्ति, परं बृहत्कल्पादिभिर्विसंवादित्वाद्विचार्यमेव एतद्व्याख्यानमिति । 'जत्थ चक्किम' त्ति यत्र शक्नुयात् 'सिआ' यदि-एक पादं जलमध्ये निक्षिप्य, एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गनुं शक्नुयात् तदा तत्परतः स्थितग्रामादौ भिक्षाचर्या कल्प्या, नाऽन्यथा-एकं पादं जलान्तः प्रक्षिपति द्वितीयं च जलादुपयुत्पाटयति तदा कल्प्या, जलं विलोडय गमने त्वकल्प्या इत्यर्थः ॥१२॥ __ (एवं च नो चक्किया एवं से नो कप्पइ सव्वओ समंता०)॥१३॥
['एवं च' इत्यादितः 'नियत्तए' ति यावत् ] तत्र-एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र च
RECREAAAAAAAG
- A
॥३९
CAE
Jain Educa
t
ional
For Privale & Personal use only
www.l
ibrary.org