Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥३६॥
भोजितो, विसूचिकया चारित्राऽनुमोदनातो मृत्वा, उज्जयिन्यां श्रेणिकराजपट्टे कोणिकः, तत्पट्टे उदायी, तत्प? नवनन्दाः, तत्पट्टे चन्द्रगुप्तः, तत्पट्टे बिन्दुसारः, तत्पट्टे अशोकश्रीः, तस्य सुतः कुणालः, तन्नन्दनः त्रिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत् । स च जातमात्र एवं पितामहदत्तराज्यो, अन्यदा रथयात्रार्थाऽऽगत-श्रीमुहस्तिसूरीन् दृष्ट्वा जातजातिस्मृतिः'अव्यक्तसामायिकस्य किं फलम् ?' इति पृच्छन् गुरुभि:-'तत्फलं राज्यादि' इति उक्ते जातप्रत्ययः, दत्तोपयोगैः तैः प्रतिबोधितः सन् सपादकोटिबिम्ब-सपादलक्षनवीनजिनभवन-पत्रिंशत्सहस्रजीर्णप्रासादोद्धार-पश्चनवतिसहस्रपित्तलमयप्रतिमाऽनेकशतसहस्रसत्रशालादिभिः विभूषितां त्रिखण्डामपि महीमकरोत् । अनार्यदेशानपि बरं मुक्त्वा पूर्व साधुवेषभृत्स्ववण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान् जैनधर्मरताँश्च चकार । तथा-'वस्त्रपात्राऽनदध्यादि-प्रामुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥१॥
साधुभ्यः सञ्चरद्भयोऽग्रे, ढौकनीयं स्ववस्तु भोः। ते यदाऽऽददते पूज्या-स्तेभ्यो दातव्यमेव तत् ॥२॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युलसल्लाभ, समस्तं तस्य वस्तुनः ॥३॥
अथ ते पृथिवीभर्नु-राज्ञया तद्वयधुर्मुदा । अशुद्धमपि तच्छुद्ध-बुद्धया त्वादायि साधुभिः ॥४॥ (थेरस्सणं अजसुहथिस्स वासिट्ठसगोत्तस्त अंतेवासी दुवे थेरा-सुट्टियसुप्पडिवुद्धा कोडियकाकंदगा वग्यावच्चसगुत्ता ९) <स्थविरस्य आयमुहस्तेः वाशिहगोत्रस्य शिष्यो द्वौ स्थपिरौ> 'मुद्विअ-मुप्पडियुद्ध'त्ति । सुस्थितौमुविहितक्रियानिष्ठौ सुप्रतिबुद्धौ-मुज्ञाततत्त्वौ, ततो विशेषणकर्मधारयः। 'कोटिक-काकन्दिको' इति नाम < व्याघ्रापत्यगोत्रौ ।
क.कि.32
॥३६१॥
Jain Educ
a
tional
For Private & Personal use only

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458