Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 401
________________ ॥ ३७७ ॥ પ वज्र मवन्दत । ततः सः ‘अद्य अस्मत्पाय सपतद्ग्रहः केनाऽपि आगन्तुकजनेन पीतः, किञ्चिच्चाऽस्थाद्' इतिरात्रिदृष्टस्वप्नानुसारेण किञ्चिन्न्यूनदपूर्वाध्येतारं तं मत्वा स्वरूपं च पृष्ट्वा, पृथगुपाश्रयस्थितमध्यापयत् । दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकैः आकारणेऽप्यनागमनेन तल्लघुभ्राता फल्गुरक्षितः प्रपि । तेन प्रबोध्य सोऽपि प्रव्राजितः । ततः स्वजनान् प्रबोधयितुम् उत्सुकः, अध्ययनपराजितश्च - इदं पूर्वमद्यापि कियदवशिष्यते ?' इति गुरून् पप्रच्छ । 'बिन्दुमात्रमधीतम् उदधितुल्यं चावशिष्यते' इति गुरुभिः उक्ते भग्नोत्साहोऽपि गुरुगिरा कियदध्यैष्ट । ततः- दत्तोपयोगैः गुरुभिः शेषतच्छ्रतस्य स्वस्मिन्नेव व्युच्छेदं विज्ञाय, अनुज्ञातः सः सफल्गुरक्षितः दशपुरं प्राप । तत्र च राजादिनिर्मितप्रवेशमहा मातृ-भगिन्यादिस्वजनान् प्रात्रानयत् । पिता तु पुत्राद्यनुरागेण प्रत्रजितः परं स्नुषादिङ्घ्रिया धौतिक-यज्ञोपवीत- च्छत्रिको- पानह· कमण्डलूनि न मुमोच । ततः - गुरुशिक्षा बालैः सफलसाधुवन्दनेऽपि भवन्तं छत्रिकावन्तं न वन्दामहे' इत्युक्तः छत्रिकाममुचत् । क्रमेण तथैव कुण्डिकां ( कमण्डलुं यज्ञोपवीत - मुपानहावपि । धौतिकं तु तथापि न मुक्तवान् । अन्यदा च अनशनिनि साधौ मृते गुरुशिक्षया साधुषु वैयावृत्यकृते परस्परं कलहायमानेषु 'किमत्र महती निर्जराऽस्ति ?" इति गुरुं पप्रच्छ । गुरुभिः - 'ओम्' इत्युक्ते- 'अहं वहामि' इत्यूचे । 'अत्रोत्पद्यमानान् उपसर्गान् यदि सोढुं शक्नुथ तदा वहत, अपरथा अस्माकमरिष्टम् ' इति गुरुक्ते - ' स तमुत्क्षिप्य व्रजन् गुरुशिक्षया वालैः धौतिकाकर्षणे गुरुणा चोलपट्टः परिधापितः । ततः पश्चात्स्थितस्नुषादि दर्शनाल्लज्जितोऽपि - 'एप उपसर्गः सोढव्यः' इति विचिन्त्य तत्कार्यं कृत्वा पश्चादागात् । ततः किमेतद् ? आनयत घौतिकम् ? इति गुरुक्ते वभाण - 'किमद्य धौतिकेन ? यद दृष्टव्यं तत्तु दृष्टम्' इति चोलपट्ट एवाऽस्तु । तथापि त्रपया मिक्षामहिण्डमाने अस्मिन् गुरवः साधून् Jain Education national For Private & Personal Use Only ॥ ३७७॥ rary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458