Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 405
________________ ३८१॥ AARRERESTECREGALBAHARHAA अथ नवमं व्याख्यानं प्रारभ्यते । अथ पर्युषणासामाचारीलक्षणं तृतीयं वाच्यं विवक्ष:- प्रथमं पर्युषणा कदा विधेया' इति शिष्य-अशिष्यादिदृष्टान्तेनाह ['तेणं कालेणं' इत्यादितः ''वासावासं पजोसवेइ' ति पर्यन्तम् ] तत्र - (तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्ते वासावासं पज्जोसवेइ) अषाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे मासे व्यतिक्रान्ते भगवान् 'पज्जोसवेइ' तिपयुषणामकापीत् । (से केणटेणं भंते ! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्ते वासावासं पज्जोसवेइ ?) 'से केणढेणं' इत्यादि प्रश्नवाक्यम् ॥१॥ निर्वचनवाक्यमाह- [ 'जओ of' इत्यादितः 'पज्जोसवेइति यावत् ] __ तत्र- (जओ णं पाएणं अगारीणं अगाराई) यतः- णं वाक्यालङ्कारे, प्रायेण अगारिणां-गृहस्थानाम् अगाराणिगृहाणि (कडियाई) कटयुकानि (उकंपियाई) धवलितानि (छन्नाई) तृणादिभिः (लित्ताई) छगणाद्यैः क्वचिच्च| (गुत्ताई) त्ति पाठः तत्र गुप्तानि वृत्तिकरण-द्वार-पिधानादिभिः] (घटाई) विषमभूमिभञ्जनात् (मट्ठाई) श्लक्ष्णीकृतानि [क्यचित् (संमट्ठाई) त्ति समन्तात् मृष्टानि-ममृणीकृतानि] (संपधूमिआई) सौगन्ध्याऽऽपादनार्थ धूपनैर्वासितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) ति निद्धमणं-खालं येन गृहाज्जलं निर्गच्छति (अप्पणो अट्ठाए ॥३८१॥ For Privale & Personal use only K Jan Education inational onbrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458