________________
३८१॥
AARRERESTECREGALBAHARHAA
अथ नवमं व्याख्यानं प्रारभ्यते । अथ पर्युषणासामाचारीलक्षणं तृतीयं वाच्यं विवक्ष:- प्रथमं पर्युषणा कदा विधेया' इति शिष्य-अशिष्यादिदृष्टान्तेनाह
['तेणं कालेणं' इत्यादितः ''वासावासं पजोसवेइ' ति पर्यन्तम् ] तत्र - (तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्ते वासावासं पज्जोसवेइ) अषाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे मासे व्यतिक्रान्ते भगवान् 'पज्जोसवेइ' तिपयुषणामकापीत् । (से केणटेणं भंते ! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्ते वासावासं पज्जोसवेइ ?) 'से केणढेणं' इत्यादि प्रश्नवाक्यम् ॥१॥
निर्वचनवाक्यमाह- [ 'जओ of' इत्यादितः 'पज्जोसवेइति यावत् ] __ तत्र- (जओ णं पाएणं अगारीणं अगाराई) यतः- णं वाक्यालङ्कारे, प्रायेण अगारिणां-गृहस्थानाम् अगाराणिगृहाणि (कडियाई) कटयुकानि (उकंपियाई) धवलितानि (छन्नाई) तृणादिभिः (लित्ताई) छगणाद्यैः क्वचिच्च| (गुत्ताई) त्ति पाठः तत्र गुप्तानि वृत्तिकरण-द्वार-पिधानादिभिः] (घटाई) विषमभूमिभञ्जनात् (मट्ठाई) श्लक्ष्णीकृतानि [क्यचित् (संमट्ठाई) त्ति समन्तात् मृष्टानि-ममृणीकृतानि] (संपधूमिआई) सौगन्ध्याऽऽपादनार्थ धूपनैर्वासितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) ति निद्धमणं-खालं येन गृहाज्जलं निर्गच्छति (अप्पणो अट्ठाए
॥३८१॥
For Privale & Personal use only
K
Jan Education inational
onbrary.org